Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
महण-निसगपयत्ता परोप्परविरोहिणो कहं जुत्ता ?। समए दो उवओगा णस्थि । आ० किरियाण को दोसो ? । ननु क्रियायोगपद्यमपि कथं भवति ? तासामुपयोगपूर्वकत्वादिति चेत् । नैष नियमो, यत उच्यते- भंगियसुयं गुणंतो वह तिबिहेवि झाणमि 'त्ति नियुक्तिवचनात् । कर्माण्यपेक्ष्योदीरणोदय-निर्जरा-बन्धादीनामनेकानां क्रियाणामवश्यं स्वीकार्यत्वात् । उत्पादब्यययोश्चानङ्गीकारे समकं सलक्षणव्युपगमापत्तेः । व्यवहारेणापि अङ्गल्यादिसंयोगविभागयोः तथा पूजावसरे वामेन हस्तेन घण्टावादनं, दक्षिणेन धूपोद्ग्रहः, दुग्भ्यां च महानुभावश्रीमत्तोर्थकरबिम्बविलोकनं न किं चक्षुषा गोचरीकृतं ? यदेवं स्योदारेकणम् । कायिकयोगस्यौदारिकादिभेदेन पञ्चविधविधत्वाद् गृह्णाति कायिकेनेत्यत्र कः काय ? इत्याहुः___ 'तिविहंमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गिहइ गहणं तो भासइ भासओ भासं' ॥ शरीरेष्वन्येषामपि प्रदे. शानां सद्भावाद् 'जीवे 'ति । हस्तपादावच्छेदेन पृथक् पृथग् ज्ञानसुखादिसद्भावात् सावयवत्वाज्जीवस्य प्रदेशा इति । लोकव्यापित्व. निरासाय ‘जीवस्से 'ति शरीरेष्वेव वर्त्तमानस्य जीवस्येत्यधिकरणसप्तम्या तथार्थलाभात् । 'राहोः शिर' इतिवदभेदे षष्ठीति ज्ञापनाय 'जीवस्से 'तीति केचित् । विवेचयत्येतदेव 'ओरालियवेउब्विय आहारओ गिह्णद मुयइ भासं। सच सच्चामोसं मोसं च असच्चमोसं च ।। ति । भाषाचातुर्विध्यं च व्याख्यातपूर्व शब्दपरिणामव्याख्याने । ___ ननु च भाषेषा कियन्तं प्रदेशं यावदेति श्रुतिपथं, द्वादशयोजमानि 'बारसहिं जोयणेहिं 'ति वचनात् चेन् , परतः सा नास्त्येव न
For Private And Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256