Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
'कम्मोवकामिज्जइ अपत्तकालंपि जइ तओ पत्ता। अकयागमकयनासा मोक्खाणासासओ दोसा ।।१।। न हि दोहकालियस्स वि नासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ।।२।। सव्वं च पएसतया भुंजइ कम्मं णुभागओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ? ॥३॥ किंचिदकाले वि फलं पाइज्जइ पञ्चए य कालेणं । तह कम्मं पाइज्जइ कालेण विपञ्चए अण्णं ।।४।। अह वा दीहा रज्जू उज्झइ कालेन पुंजिया खिप्पं । वितओ पडो व सुस्सइ पिंडीभूओ उ कालेणं' ॥ [ विशेषा० ] इत्यादि । तत्त्वतस्तु यदि कर्म नोपक्रम्यते तर्हि त्यक्तसांसारिकसुखासङ्गानां महात्मनां निष्फलमेव तपोनियमादि प्रसज्येत, भोगादेव क्षयम्याङ्गीकारात् । न च स्यादेवं मोक्षोऽपि, अनुक्रमवेदनात् सम्यक्त्वाद्यप्राप्तेः कालनियमाप्राप्तेश्च । अनेन ' हिंस्यकर्मविपाकेऽपि निमित्तत्वनियोगतः। हिंसकस्य भवेदेषा दुष्टा दुष्टानुबन्धत'॥ [अष्टके] इत्यपि समर्थितम् । तदेवं पुद्गलविहितोपकारव्याख्यानात् तदुपकारस्य सकलप्राणिसिद्धतया तेषां च प्रत्यक्षतया सिद्धिरप्रत्यूहा ध्वनिता । एतदेव ज्ञापनाय च 'ज्ञेया' इति अत्र योजितं पूज्यैरिति ।
'धम्माऽधम्माऽऽगासे'ति द्वितीयगोथाया व्याख्या-अत्र हि गाथायां 'धम्माधम्मागासा' इति समस्तं यत् पदम् , तत् तेषामेकैकद्रव्यत्वेन सम्भ्रमाभावात् , यतो बहुवचनं बहुत्ववत्स्वेव भवति । बहुत्वं च जघन्यतोऽपि त्रिरूपम् , तच सर्वेषामेषां प्रत्येकमेकत्वात् सङ्गच्छत एव । एकत्वं च तेषामखण्डत्वेन तथाभावात् । तथा च प्रदेशार्थतयाऽसङख्यातानन्तत्वे अपि भवन्ती न विरुद्धे । न च वाच्यं असङ्ख्या धर्मास्तिकाया इत्यादिवाच्यप्रसङ्गः । एवं प्रदेशा
For Private And Personal Use Only

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256