Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ लोकविंशिका समाधौ-' फलं ददाति चेत् सर्वं तत्तेनेह प्रचोदितम् '-'अफले पूर्वदोषः स्यात् सफले भक्तिमात्रता' ।। इत्यादि । अत्र ‘पूर्वदोष' इति यदुक्तं तदेवम् नरकादिफले काँश्चित् काँश्चित् स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना ॥१॥ इति कर्मणां निष्फलत्वे ईश्वरस्य यादृच्छिकप्रवृत्यापत्तेः बहूनामेव नरकादिविधानाच्च स्पष्ट एव दोष इति । किञ्च-यदि न करोति कार्यमचेतनं चेतनानधिष्ठितं कार्य किञ्चित् कथं विलग्नं कमैव तावत् संसार्यात्मनि, तदपि तेनैव विहितं चेद् । अहो ! अपूर्वताण्डवाऽऽडम्बरनिपुणता निखिलेशस्य यत् स्वयमदृष्टं संयुज्य पुनस्तदागस्तया फलयत्यपरेषाम् । परे यथा प्रवत्तन्ते तथाऽसौ संयोजयत्यदृष्टेनाचेतनेन संसारिण इति चेद् । वरं अब्रवीः, परं सा प्रवृत्तिरयुक्ता युक्ता वा कथं लब्धजन्मा ?स्वयं चेन् , नित्यसत्त्वाऽसत्त्वापत्तिनिर्हेतुकत्वात् । मुक्तानामपि पुनरावृत्तिराकस्मिकत्वात् प्रवृत्तः। संसारिविहिता चेत् , चिरंजीव, फलस्यापि तथैव भावात् , यथाहि-कायादियोगा अचेतनाः प्रेरिताः संसारिभिः कर्महेतुकायां प्रवृत्तौ तथा योजयितारोऽदृष्टमपि ते । उपादानज्ञानादिकल्पना च वल्मीकादौ घटादावपि च व्यभिचरितपूर्वेति नोच्छ्वसितुमप्युत्सहते वराक्यत्र । न चानीप्सिते दुःखादौ कथं प्रवृत्तिः ? । सुखप्रेप्सुत्वे. दुःख द्विटत्वे सत्यपि च रोगातुर इवापथ्यं विदधत्येव संसारिणो मोहान्धितधियस्तादृशं तादृशम, यदपेक्ष्योच्यते-'दुःखद्विट् सुखलिप्सु. मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥१॥ उदीरितं च पूज्यैरप्यत एव-' स्वयमेव प्रवर्तन्ते सत्त्वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256