________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
लोकविंशिका
समाधौ-' फलं ददाति चेत् सर्वं तत्तेनेह प्रचोदितम् '-'अफले पूर्वदोषः स्यात् सफले भक्तिमात्रता' ।। इत्यादि । अत्र ‘पूर्वदोष' इति यदुक्तं तदेवम् नरकादिफले काँश्चित् काँश्चित् स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना ॥१॥ इति कर्मणां निष्फलत्वे ईश्वरस्य यादृच्छिकप्रवृत्यापत्तेः बहूनामेव नरकादिविधानाच्च स्पष्ट एव दोष इति ।
किञ्च-यदि न करोति कार्यमचेतनं चेतनानधिष्ठितं कार्य किञ्चित् कथं विलग्नं कमैव तावत् संसार्यात्मनि, तदपि तेनैव विहितं चेद् । अहो ! अपूर्वताण्डवाऽऽडम्बरनिपुणता निखिलेशस्य यत् स्वयमदृष्टं संयुज्य पुनस्तदागस्तया फलयत्यपरेषाम् । परे यथा प्रवत्तन्ते तथाऽसौ संयोजयत्यदृष्टेनाचेतनेन संसारिण इति चेद् । वरं अब्रवीः, परं सा प्रवृत्तिरयुक्ता युक्ता वा कथं लब्धजन्मा ?स्वयं चेन् , नित्यसत्त्वाऽसत्त्वापत्तिनिर्हेतुकत्वात् । मुक्तानामपि पुनरावृत्तिराकस्मिकत्वात् प्रवृत्तः। संसारिविहिता चेत् , चिरंजीव, फलस्यापि तथैव भावात् , यथाहि-कायादियोगा अचेतनाः प्रेरिताः संसारिभिः कर्महेतुकायां प्रवृत्तौ तथा योजयितारोऽदृष्टमपि ते । उपादानज्ञानादिकल्पना च वल्मीकादौ घटादावपि च व्यभिचरितपूर्वेति नोच्छ्वसितुमप्युत्सहते वराक्यत्र ।
न चानीप्सिते दुःखादौ कथं प्रवृत्तिः ? । सुखप्रेप्सुत्वे. दुःख द्विटत्वे सत्यपि च रोगातुर इवापथ्यं विदधत्येव संसारिणो मोहान्धितधियस्तादृशं तादृशम, यदपेक्ष्योच्यते-'दुःखद्विट् सुखलिप्सु. मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥१॥ उदीरितं च पूज्यैरप्यत एव-' स्वयमेव प्रवर्तन्ते सत्त्वा
For Private And Personal Use Only