________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकर्विशिका
उक्तं चात एव-तुल्लफलसाहगाणं तुलारंभाण इटुक्सिमि । दीसह य फले विसेसो स कहं अद्दिद्वऽभावंमि ॥११॥ त्ति । न चान्यद् वैचित्र्यकारणं कल्पयितुं युक्तम् । तत्र तस्व नामान्तरमेवः स्याददृष्टे दृष्टं च नास्त्येव । यद्वा-तथा तत्समागमस्थापिः वाच्यमेव प्रयोजक तदेव तदिति ।
ननु तथैवाचेतनस्य क्रियाविकलत्वात् फलदानाभिमुखताऽदृष्टस्याचेतनत्वात् न युक्ता अनधिष्ठितस्य चेतनेनेत्यवश्यं कल्प्यः प्रेरक इत्युक्तमेवेति चेत् । तदप्ययुक्तमेव, यतः स्वोक्रियत एव चेतनावत्सम्बद्धमेवादृष्टं फलदतया, न त्वाकाशविवरपूरपूरकादृष्टस्य फलदत्वम् । ईश्वरस्य तु कथमदृष्टाधिष्ठायकत्वं घटामश्चति, यतो भवता गुणतयैवाङ्गीक्रियते अदृष्टम् , गुणश्च न गुणिनमन्तरेणान्याधिष्ठितो भवितुमर्हति, ज्ञानसुखदुःखादीनामपि तथात्वाप्तिप्रसङ्गात् । स्वसंयुक्तमात्रेण चादृष्टस्य फलदत्वमौषधादिप्रयोगतोऽध्यक्षसिद्धमेव । नहिंः हरितक्या विरेचनेऽपरं विलोक्यते किश्चित् प्रेरकम्, न चावेतनस्म च करोति विरेकम् , तददृष्टस्य संसारिजीवाधिष्ठितस्यः फलदत्यममिप्रेयम् । - अन्यच्च-यदि अदृष्टाधिष्ठायकत्वं स्यादीश्वरें, स्यादेव कर्मणः स्वतन्त्रफलानुपढौककत्वम् , संसारिणां तु कर्त्तत्वात्तदधिष्ठायकत्वें दूषणकणिकाया अपि प्रसञ्जयितुमशक्यत्वात् । स्वतन्त्रफलदानप्रत्यलस्वे च कर्मणः स्याद् भक्तिमात्रतेवेश्वर उपचरितकर्तृत्वगानात् । तत एवोच्यते विद्वद्भिः- अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा' ॥ इति पूर्वपक्षस्य
१३
For Private And Personal Use Only