________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१९५
त चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ' || १|| इत्यादि । प्रवृत्तिरपि सा किं प्राक्तनकर्मफला न वा ? । आद्ये, स्पgमदृष्टस्य स्वयं फलदानप्रत्यलत्वमपरापरप्रवृत्तेरेव सुखदुःखविधानविधुरत्वाच्च निरर्थकमसत्यमेवान्यस्य कर्तृत्वगानम् | अन्त्ये, सर्वासामाकस्मिकत्वं किं न प्रवृत्तीनां तथा च दोष उक्तपूर्व एव ।
यदि च ' यं तु कर्मणि यस्मिन् स न्ययुक्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ' ॥ १ ॥ इत्यादिवचनादादि - प्रवृत्तिरेव तत्कर्त्तकेति गीयते । तदाप्यसमञ्जसमेव, पूर्वोक्तदोषानतिवृत्तेः । कृतकृत्यता च नेशस्य स्यादेवं वर्णितातिप्रबन्धेनासमाप्तकामनस्य तथात्वे, यावज्जीवजातेऽपि भावात् तस्य । स्वभावतस्तथाप्रवृत्तिस्तस्य चेत्, अधुनापि कथं नादिसर्गः सर्गे वा ? स्वभावच्युतिनान्तरीयकत्वात् पदार्थच्युतेः । उक्तं च पूज्यपादैरेवान्यत्र - ' आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञानविरोधित्वात् स्वभावोप्यप्रमाणकः || १|| इत्यलं विस्तरेण ।
>
अधुना प्रकृतप्रकरणस्यैतदर्थत्वात् तस्यैव विवरिष्यमाणत्वात् कथं वर्त्तन्ते इत्युचिवांस -' कज्जकारणभावेण 'ति । तत्र कार्यत्वम् - उत्पत्तिमत्त्वं, कारणत्वं चान्वयव्यतिरेकानुविधायित्वम्, अबश्यक्लृप्तनियतपूर्ववृत्तिमत्त्वमप्येतदेव ताभ्यां वर्त्तन्त एते । भावशब्दो भावार्थ एव । करणतृतीया चेयम् । तेन वर्त्तना, नान्यथा, किन्तु कार्यकारणभावाभ्यामेव । एकवचनं च प्रतिनियतकार्यकारणभावज्ञापनाय । यतो यदेव धर्मास्तिकायादिद्रव्यं नभोपेक्षया नभसोऽवगाहनात्तस्मिन्नघगाहनस्य च स्वाव्यतिरिक्तत्वात् कार्यभूतं तदेव गतिस्थितिपरिणतजीवपुद्गलोपचितोपग्रहदानापेक्षया कारणमिति । यद्वा-कार्यं च कारणं च
For Private And Personal Use Only