Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 255
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ लोकप्रिंशिका रन्यानपेक्षणा 'दिति नियमात् । कादाचित्कत्वं हि कारणलब्धात्मलाभानामेव भवति । कारणसद्भावश्च पूर्वमेव निरस्तः । किञ्च-यात्पादयति विश्वमेष स्वभावात् तर्हि कथं नाशोऽस्य ? यदि च स्वाभाविकोऽसौ, कथं नोत्पादः स्वाभाविकः स्यात् ? न चेष्यते एवं भवतेति निषिध्यतेऽयं पक्षः। यद्वा-'न सदेव तस्सभाव'त्ति पाठः । तदपेक्षया सदैव-नित्यं तत्स्वभावो-जगदुत्पादनस्वभावो न भवतीश्वरः । तत्र को हेतुनॆव कोऽपि यदि निभाल्यते मध्यस्थदृशा । यद्वा-पूर्वगाथया सम्बन्ध्यैवं व्याख्येयम्-यदीश्वरस्य तथा खाभाव्यमुक्तं जगतामुत्पत्तौ तन्न, कथमिति ? उक्तं सदैव च भावोऽस्य प्राप्नोति, तस्य सादात्विकत्वेन तत्स्वभावस्यापि तथात्वं ध्रौव्यं, यदि वोच्यते तत्रापि तथास्वभावत्वमेव हेतुः, तदपि न युक्तियुक्तं इत्यादि १ - अपूर्णा - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 253 254 255 256