SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ लोकप्रिंशिका रन्यानपेक्षणा 'दिति नियमात् । कादाचित्कत्वं हि कारणलब्धात्मलाभानामेव भवति । कारणसद्भावश्च पूर्वमेव निरस्तः । किञ्च-यात्पादयति विश्वमेष स्वभावात् तर्हि कथं नाशोऽस्य ? यदि च स्वाभाविकोऽसौ, कथं नोत्पादः स्वाभाविकः स्यात् ? न चेष्यते एवं भवतेति निषिध्यतेऽयं पक्षः। यद्वा-'न सदेव तस्सभाव'त्ति पाठः । तदपेक्षया सदैव-नित्यं तत्स्वभावो-जगदुत्पादनस्वभावो न भवतीश्वरः । तत्र को हेतुनॆव कोऽपि यदि निभाल्यते मध्यस्थदृशा । यद्वा-पूर्वगाथया सम्बन्ध्यैवं व्याख्येयम्-यदीश्वरस्य तथा खाभाव्यमुक्तं जगतामुत्पत्तौ तन्न, कथमिति ? उक्तं सदैव च भावोऽस्य प्राप्नोति, तस्य सादात्विकत्वेन तत्स्वभावस्यापि तथात्वं ध्रौव्यं, यदि वोच्यते तत्रापि तथास्वभावत्वमेव हेतुः, तदपि न युक्तियुक्तं इत्यादि १ - अपूर्णा - For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy