Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
२०१
जिनेन्द्रः ।। संसार्यात्मता च जिनेन्द्रस्याऽघातिचतुष्कस्य यावद्भवभावितया स्पष्टैव । तथैव ' स ईक्षते मे लोकान् लोकपालान्न सृजा' इति सोद्भय एव पुरुषं समुद्धत्यामूर्छयत तमभ्यतपदि 'त्यादि श्रुत्युदितं गर्भजजीवोत्पत्तिप्राधान्यात् संवदत्येव । यत उच्यते-' सप्ताह कललं विद्यात्सप्ताहमेव बुद्भद' मित्यादिगर्भवृद्धिप्रकारः । तथा 'तदाण्डं निरवर्त्तते' त्याद्यपि मात्रोजःपितृवीर्यापेक्षयौपचारिक व्यावर्ण्यमानं न कथञ्चनापादयति विरोधम् । अन्तर्यामित्ववर्णनमस्य जन्मभिरनन्तानन्तरखिलयोनिस्पृशो न कथञ्चनाप्यसङ्गतिमावहति । यदुच्यते-' यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवीशरीरं यः पृथिवीमन्तरोऽमयत्येषत आत्मान्तर्याम्यमृतः । योऽसु तिष्ठन् । य आदित्ये तिष्ठन् । यो दिक्षु तिष्ठन् । यश्चन्द्रतारके तिष्ठन् । य आकाशे तिष्ठन् । यस्तमसि तिष्ठन् । यस्तेज से तिष्ठन् । यः सर्वेषु भूतेषु तिष्ठन् । यः प्राणे तिष्ठन् । यस्त्वचि तिष्ठन् । यो विज्ञाने तिष्ठन् । यो रेतसि तिष्ठन् ' । इत्यादि । तत्र कचिद्योनिप्राधान्येन. क्वचिदाधारप्राधान्येन, कचिदुपयोगप्राधान्येन, कचिदाधारोपष्टम्भप्राधान्येनैवं वर्ण्यते । परं संसारिजीवापेक्षमेतन्नानुचितिमञ्चति कथञ्चनापि । 'सव्वे भावा जीवेहि पुट्टपूव्वा अणंतसो' इत्याम्नायात् । एवमेव च 'विश्वतश्चक्षुरुत विश्वतोमुख' इति । तथा 'यो लोकत्रयमाविश्य विमर्त्यव्ययमीश्वर' इत्यादीन्यप्योपनिषदीयवाक्यानि यथायथं संसारिजीवस्य कततां साक्षाद्भवन्तीमाश्रित्य योज्यमानानि नाधिरोहयन्ते विरोधम् । • विश्वस्य कत्तै 'त्याद्यपि नीतिप्रवर्तक-युग्मधर्मनिवारक -पुरुषविशेषापेश्यैव वाच्यानि । तत एव च सत्स्वपि चतुर्दशसु भुवनेषु ‘भुव
For Private And Personal Use Only

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256