________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
२०१
जिनेन्द्रः ।। संसार्यात्मता च जिनेन्द्रस्याऽघातिचतुष्कस्य यावद्भवभावितया स्पष्टैव । तथैव ' स ईक्षते मे लोकान् लोकपालान्न सृजा' इति सोद्भय एव पुरुषं समुद्धत्यामूर्छयत तमभ्यतपदि 'त्यादि श्रुत्युदितं गर्भजजीवोत्पत्तिप्राधान्यात् संवदत्येव । यत उच्यते-' सप्ताह कललं विद्यात्सप्ताहमेव बुद्भद' मित्यादिगर्भवृद्धिप्रकारः । तथा 'तदाण्डं निरवर्त्तते' त्याद्यपि मात्रोजःपितृवीर्यापेक्षयौपचारिक व्यावर्ण्यमानं न कथञ्चनापादयति विरोधम् । अन्तर्यामित्ववर्णनमस्य जन्मभिरनन्तानन्तरखिलयोनिस्पृशो न कथञ्चनाप्यसङ्गतिमावहति । यदुच्यते-' यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवीशरीरं यः पृथिवीमन्तरोऽमयत्येषत आत्मान्तर्याम्यमृतः । योऽसु तिष्ठन् । य आदित्ये तिष्ठन् । यो दिक्षु तिष्ठन् । यश्चन्द्रतारके तिष्ठन् । य आकाशे तिष्ठन् । यस्तमसि तिष्ठन् । यस्तेज से तिष्ठन् । यः सर्वेषु भूतेषु तिष्ठन् । यः प्राणे तिष्ठन् । यस्त्वचि तिष्ठन् । यो विज्ञाने तिष्ठन् । यो रेतसि तिष्ठन् ' । इत्यादि । तत्र कचिद्योनिप्राधान्येन. क्वचिदाधारप्राधान्येन, कचिदुपयोगप्राधान्येन, कचिदाधारोपष्टम्भप्राधान्येनैवं वर्ण्यते । परं संसारिजीवापेक्षमेतन्नानुचितिमञ्चति कथञ्चनापि । 'सव्वे भावा जीवेहि पुट्टपूव्वा अणंतसो' इत्याम्नायात् । एवमेव च 'विश्वतश्चक्षुरुत विश्वतोमुख' इति । तथा 'यो लोकत्रयमाविश्य विमर्त्यव्ययमीश्वर' इत्यादीन्यप्योपनिषदीयवाक्यानि यथायथं संसारिजीवस्य कततां साक्षाद्भवन्तीमाश्रित्य योज्यमानानि नाधिरोहयन्ते विरोधम् । • विश्वस्य कत्तै 'त्याद्यपि नीतिप्रवर्तक-युग्मधर्मनिवारक -पुरुषविशेषापेश्यैव वाच्यानि । तत एव च सत्स्वपि चतुर्दशसु भुवनेषु ‘भुव
For Private And Personal Use Only