Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०४
लोकविशिका
सत्यभावाभावः स सोऽनादिरेव, यथेश्वरादिः । तथा यस्याभावाभावः सोsनिधन एव, यथाकाशादिर्गगनकुसुमाभावादिर्वा । न च नश्यति गगनकुसुमाभावस्तदुत्पत्तिनान्तरीयकत्वात् तस्य । न च भवति सैवेत्यनिधनतैव तस्य । अथ कथं न भवत्यभाव इति चेद् ? आहु:' तस्संतीए य नियमविरहाओ 'त्ति । शान्तिः - उपरमस्तेषां पूर्वोक्तानामस्तिकायानां शान्त्यामुपरमे ऽभ्युपगम्यमानायामिति शेषः । नियमो - लोकप्रसिद्धव्यवहारो लोकस्थितिर्वा 'नियमः स्यात् प्रतिज्ञायां निश्चये यन्त्रणे व्रते' [अनेकार्थ०] इत्यत्र यन्त्रणस्यापि प्रहात् । तस्य तस्या वा विरह :- विनाशोऽसाङ्गत्यं तस्मात् चकारः पूर्वहेतु सिद्ध हेलन्तरताऽस्य ज्ञापनाय । इदमत्र तत्त्वम् - यदि धर्मास्तिकायादीनामभ्युपगम्यते विरामो, न केनापि निर्वहति लोकव्यवहारो लोकस्थितिर्वा, कारणविरहादिना पुनरुत्पादाभावात् तदन्तरेण च गत्याद्यभावात्, तदभावे दृश्यमानस्य व्यवहारस्य स्थित्या वाऽनुपपत्तिरेवेति ।
तत्स
अपरे स्त्रीत्वनिर्देशस्य प्राकृत शैली प्रभवत्वं व्याख्याय तु त्वादिति धर्मादीनां विनाशाभावे हेतुमाहुः, सामान्यस्य हेतुत्वाद्विशिष्टस्य च साध्यत्वात् न च साध्यहेत्वोरैक्यप्रसङ्गः । यद्वावर्त्तमानकालीनधर्मादिसत्त्वस्य हेतुतामास्थाय त्रिकालिकाभावाभावं तेषां साध्यते इति न कथञ्चनापि नोद्यम् । नियमश्चैवम् - नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः || १ || इति । तथा च यस्य त्रिकालेऽपि स्याद्विनाशः सोऽईति न वर्त्तमानसत्तां, द्रव्यार्थिकनयापेक्षया च प्रस्तुतप्रकरणा रम्भात् पर्यायाणां तेन पृथगनभ्युपगमान्न पर्यायैः सम्पादनीया अनैकान्तिकता । यद्वा तेषामप्यभिमतेव सत्ता प्रमाणेन तेषां
-
For Private And Personal Use Only
6

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256