Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
लोकविंशिका नस्ये 'ति निर्दिष्टमेकवचनान्तेन एकभुवनोपकर्त्तत्वं तस्य, सङ्गच्छते च तदुपरितनोक्तरीत्येति प्रतिपादितं निदोषः कर्तृवाद इति । 'शाखकारा महात्मन' इत्यादि तु सम्यग्दृष्टेः सरलः पन्थाः । 'सर्वत्रे 'ति ज्ञापनेनाचार्याः तथा योजकानामेव महिमानमेवमाविश्वः । तथा चैतावता पर्यायाणामनित्यत्वेऽपि द्रव्यतया नित्यत्वाद् अनादिनिधना एते इति साधितम् । अथ तथातथेत्यादितः प्रसाध्यानादिनिधनतां अविनाशादन्यथा परिणत्यभावाच पुनर्विशेषतोऽनिधनतां साधयन्त आहुस्तेषाम् ।
यद्वा-पर्यायाणां व्ययित्वात्तेषां च 'एगदविअंमि जे अत्थपज्जवा वयणपजवा वावि । तीआणागयभूया तावइयं तं हवइ दव्वं ॥११॥ ति 'उम्पायठिइभंगाई हंदि दवियलक्खणं एय'ति च [सम्मति०] वचनाद् द्रव्यैकदेशता तथा चैकदेशविनाशाभ्युपगमात् स्पष्टः सर्वविनाशाभ्युपगमापत्तिरित्यापायेत परेण, तत्र द्रव्यस्य कथञ्चित् पर्यायभिन्नत्वेन तद्भिन्नपर्यायव्यपगमेऽपि तस्याव्यपगमः , अन्यथा पर्यायानामेवानुपादानतयोत्पादाभावादित्यभिप्रेत्य स्पष्टतरमाहुनित्यता लोकस्य पश्चास्तिकायात्मकस्य प्रकरणानुसारिणीम्
नविय अभावो जायइ तस्संतीए य नियमविरहाओ। एवमणाई एए नहातहापरिणइस हावा ॥३॥
'अपि चे 'त्यभ्युच्चये साध्यसिद्धेः । यद्वा-प्रथमगाथया उत्प त्तिमत्त्वेन संसाध्याऽनादितां लोकन्य अनया निधनाभावं प्रतिपादयन्ति, तदर्थमेव च ‘अपि चे 'ति । तथा च न केवलं तथा तथा स्वभावात परस्वरूपापत्त्यभावादनादिता, किन्त्वभावाभावादपीयर्थः ।
For Private And Personal Use Only

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256