Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका द्धधभावात् घटाकर्तृकत्वसिद्धियत् इत्यलमधुना, पुरस्तात्तस्यैव विवरिष्यमाणत्वात् ।
अत्रावसरे वादी भद्रं न पश्यतीतिन्यायात्तथास्वभावतोऽनादिता लोकस्य साधितां सूरिभिनिशम्याऽन्तरा प्रत्यवतिष्ठतेति तदारेका मारचय्य पूज्या निवारयन्ति तां गाथया चतुर्थ्या
इसो उ आइमतं तहासहावत्तकप्पणाए वि। . एसिमजुत्तं पुब्धि अभावओ भावियव्य मिर्ण
तत्र 'इत्तो' इत्येतस्मात् , कस्मादिति चेद् १ वक्ष्यमाणात् पूर्वमभावप्राप्तिलक्षणाद् दोषात् हृदर्तितया च तस्य समोफ्तरत्वाद् एतदा निर्देशो न दुष्टः पूर्व बुद्ध्याऽऽरचय्येव ग्रन्थकारा रचयन्ति मन्थमिति नियमाच्च हुर्तित्वमपि न विरुद्धं तस्य । यद्वा-सप्तमीतसि अत्रेति पदार्थः । एत्तो इत्यस्येदम आद्यादित्वाच न सप्तमीतसो दुर्लभता, ' इतोतः कुतः सर्वविभक्ति 'विति चेत इति । सिद्धयति, लोदो तसो वेति त्तो आदेशे 'इत एद्वा संयोगे' इति भवत्येव प्राकृते 'एत्तो' इति । तथा चात्र लोकानादित्वप्रकरणे इत्यर्थः सम्पद्यते । तुः प्रथमपक्षे आदिमत्त्वापादनस्यायुक्ततरताज्ञापनायाऽवधारणेऽपरऋतु पूर्वपक्षोत्थानसूचनाय । व्यावर्त्तयति हि सः सिद्धान्तमिति । किमारेकयति वादीत्याहुः-'आदिमत्त्वम्' आदिः पूर्वोक्तलक्षणः, स विद्यतेऽश्येति
आदिमान् , तस्य भाव आदिमत्त्वं स्वरूपार्थे त्वबिधानमेतत् । द्रव्याsपेक्षयाऽऽदिमत्त्वमभिप्रेयते कादिनेति तु प्रकरणमदेवावसेयम् । यत्तो नहि पर्यायापेक्षयाऽऽदिमत्त्वं निषिद्धं सूरिमिः, यदापाद्येत वादिना, स्वीकृतस्थापादनायोगान सम्मतेऽर्थे विवादाभावात् । अत एवं
For Private And Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256