Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 219
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका कार्यकारणे, तयोर्भावः कार्यकारणभावः, तेन हेतुना वर्तन्त इत्यनुशीलनीयः सरलः पन्थाः। तथा चाऽऽकाशस्य धर्माधर्मासुमत्पुद्गलानामवकाशदानात् कारणत्वं, परेषां च तद्हणेन तथापरिणमनात् कार्यत्वम् । शक्तिरूपेण वा भूतपूर्वापि शक्तिर्व्यक्तिरूपेणोद्भूता याऽऽकाशस्य तत्कार्यम् । कारणं च निमित्ताख्यं, धर्माद्या अनादितो जीवाद्याश्चेति परस्परं कार्यकारणभावः । धर्माधर्मयोरप्याकाशवदेवोह्यम् । इयाँस्तु विशेषः यद्गतिस्थितिजीवपुद्गलापेक्षया तयोः परस्परं कार्यकारणभावः । आकाशस्य तु गतिमत्त्वाभावाद् धर्मास्तिकायांपेक्षया गतिनिमित्ता अधर्मापेक्षया च स्थितिनिमित्ता नास्ति यतः तदभावात् गतिनिवृत्तिनान्तरीयकजायमानस्थितिपरिणामोपष्टम्भकत्वादेव अधर्मास्तिकायस्य । गतिश्च तस्य सर्वव्यापकत्वादसम्भविन्येव । अनेन प्रतिक्षिप्तमेतद्-जीवपुद्गलानां स्थित्युपष्टम्भको यथा अधर्मास्तिकायः तथा धर्माकाशयोरपि स्वस्वस्थाने स्थितिमत्त्वात कथं नाऽधमोपष्टम्भकारवामिति । अन्यथा अलोकेप्याकाशस्थितिसद्भावात् तत्राण्यामस्वीकारेण लोकळ्यवस्थाविलोपापत्तेः । अनेन स्वस्वभावप्राप्तिलगाया गतेराकाशेऽपि सत्त्वादुत्पादव्ययध्रौव्ययुक्त। त्वाद् वस्तुमात्रख्यालोकेऽपि धर्मोषगमप्रसङ्गो निरस्तः । तथा जीवमुगलयोः परस्परं कार्यकारणभावः। स च भाव्यः-जीचा हि ज्ञानलक्षणा क्षेयं च पुद्गलादि । धर्मादीनां वितरोऽपि विद्यते कार्यकारणभाव-इति न विवक्षितास्ते । तथा परिणमन्ते पुद्गलास्तथा तथा जीवप्रयोगतः । उच्यते ग्चात एव-' उप्पाओ हु विगप्पो ‘पओमजणिओ अ वीससा चेव तिः। वैससिकस्यापि पर्यायस्य पारम्पर्येण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256