Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ लोकविशिका विप्लवकर नूनस्वरूपोत्पादकं वा, यतः स्युरेते परस्वरूपाः । कारणविरह-कारणविभागाद्याश्चात्रानुसन्धेया हेतुतया । तथा च परस्वरूपाऽभवनज्ञापनेन तथा तथा निजस्वभावतो वर्तनं प्रमाणितम् , तत्प्रमाणनाञ्च एते अनादिनिधना इति सुसिद्धं कृतम् । तथा च ये ये निजस्वमाववृत्तिमन्तस्ते ते अनादिनिधनाः, यथा पराभिमता आकाशाद्या ईश्वराद्या वा, तथा तथा निजस्वभाववृत्तिमन्तश्चेमे, ततस्तथा । व्यतिरेके घटाद्याः, कृत्रिमा हि ते तथा तथा भावेनेति नादिनिधना न यतः, सिद्धं च धर्मादीनां जीवादीनां च तथा तथा निजस्वभावेन वर्तनमिति । पर्यायविलोपापत्तिश्च नवरमित्यनेन पराकृता । तथा च नैकान्तनित्यताभ्युपगमेन जैने रजनीभोजनं भजनीयमित्यादिवत् नागमविरुद्धतापि साध्यस्य । 'गम्ययपः कर्माधारे' [सिद्ध०] इत्यनेन पञ्चम्यां तदर्थे तसि चैवं व्याख्या वर्तन्त इत्यस्य घण्टालालान्यायेनोभयत्रापि वाक्ये सम्बन्धमनुयोज्य, अन्यथा तु भवनं भावः क्रियारूपधात्वर्थमात्रे घञ् , स्वस्य भावः तथा तथा वर्तनमिति व्युत्पत्तौ 'गुणादस्त्रियां हेतो'[सिद्ध०] रितिसूत्रेण हेतौ पञ्चमी, तथा च तथा तथानिजस्वभावादित्यर्थः सम्पद्यते, तथापि न कश्चन विरोधः । तथा तथा वर्तनं च धर्मादीनां नान्यकृतम् । नहि जीवपुद्गलादीन् आलम्ब्यैव धर्मादीनां गत्युपष्टम्भकस्वभावता जाता, नवाऽऽकाशाशादीनामवगाहनोपष्टम्भस्वभावता, किन्तु स्वभावसिद्धव व्यज्यते तैः। तथा जीवोनामुपयोगस्वभावता पुद्गलानां मूर्तस्वभावताऽपि च स्वस्वभावादेव । तथा चाकृत्रिमत्वात् स्वभावस्य, भावा अपि तेऽकृत्रिमा एव । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256