Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१७७
स्याप्युत्पादस्वीकारात् । पर्यायोत्पादस्वीकारकाणां तु शुष्काईदहनन्यायेन । यद्वा-प्राकाले पर्यायरहितताभ्युपगमस्य परप्रवर्त्यता वा द्रव्ये पर्यायाणां निराकत्तुमभिप्रेतेत्यलमतिप्रसङ्गेन ।
___कथमेतत् ? इति चेद्, उच्यते-'तथा तथा निजस्वभावत' इति । हेतुरुक्तोऽनेन पूज्यैः । एषां चानादिनिधनत्वं तथा तथा तेषां स्वभावादेव । न च स्वभावे शक्या कर्तुं विप्रतिपत्तिम् । अन्यथा ' दहति कृशानुः, नाऽऽप' इत्यत्रापि विलोकनीयमेवाकाशम् । 'तथा तथे 'ति द्विर्वचनं धर्मादीनां प्रत्येकस्वभावताज्ञापनाय। 'निजेति तु परस्परभिन्न स्वभावाताज्ञापनाय । 'स्वभावे 'ति च कृत्रिमत्वाभावाय, पञ्चमी च हेतुत्वाय । तथा च स्वभाव एव धर्मास्तिकायस्य तथाविधः तस्य, यन्नोत्पद्यतेऽसौ न च याति नाशम् । तथाऽधर्माद्या अपि । कथमिति चेद् , आद्यास्त्रयस्तावदरूपा अजीवाश्च । अरूपाणां च विनाशकारणमुत्पादकारणं च न किश्चित् । तद्धि भवत् किं रूपि भवेदितरत् वा' । आये, नहि नभसः खड्गादिना खण्डनं मण्डनं वा भवति यथा, तथारूपिणोऽकिश्चित्करा एव पदार्था अरूपिविषये।
किञ्च-न तावदरूपिभिर्भवति सम्बन्ध एव रूपिणां तथाविधः , येन विदध्येरन् किश्चित्ते । न च ते चेतनाः, येनाऽध्यवसायेन भवेद् बन्धवदात्मनो रूपिभिस्तथा सम्बन्धः । इतरच्चेत्, तदपि परिफल्ग्वेव वचः । यतो नह्यरूपि करोति किञ्चिदप्यचेतनमुपग्रहोपघातौ । तन्न रूपिभिररूपिभिर्वा धर्मादीनां विनाश उत्पादो वा घटामश्चति । विनश्य वा किं भवेत् रूपवदरूपवद्वा अन्यत् किश्चिद् । नाद्यः, रूपाघागमस्थान्यतोऽभावादन्यथा आत्माकाशयोरपि तथात्वापत्तेः । अरूप
For Private And Personal Use Only

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256