Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकपिंशिका
तिरेव, स्वीक्रियते च सा तस्येति कथं बन्धाभावः । इदमैदम्पर्यम्वस्त्रपत्रयोर्जलसंयोगेऽप्युभयत्र परुषत्वानुपलम्भात् कचिज्जलसंयोगे परुषत्वं हेतुः मृदुतायामदर्शनाद् वस्त्रस्वभावस्तादृशः कल्प्यते यजलसंयोगे तस्य पारुष्यं कारणं नेतरस्य, अतथात्वात् । अत्र च सर्वत्र रागादिपरिणतेरेव बन्धकारणत्वेन स्वीकारान्न स्वभावशरणं वादत्राणशरणम् । अन्वयव्यतिरेकाभ्यां च स्वीक्रियत एव च रागपरिणतेरेव बन्धकारणत्वमिति नानभ्युपगतमिदम् ।
एतेणं पडिसिद्धा विसजलादीवि हंदि दिठंता । जं णत्थऽविसेसेणं सव्वत्थ विसेसहेउत्ति ।।२३।। अविशेषेण-सर्वसहचार्यनुगतत्वेनेति । 'विसेसहेउत्ति सोपक्रमायुष्कत्वादि । एतदेव दर्शयन्ति
सोवकमादि डझादि चेव सव्वत्थ अतिपसंगाओ । ण य सत्तामेसेणं इट्ठत्थपसाहगा ते वि ।।२४।। आद्यादिशब्देन मन्त्रासंस्कृतादिग्रहः। द्वितीयेन तु तेन शुष्कत्वपवनादिसहचारित्वादिग्रहः । अन्यथा विषं विषं मारयेत् , दहेचाग्निमग्निः, सर्व वौषधोपयुक्ताद्यपि मारयेत् , जलमपि च ज्वालयेदित्यतिप्रसङ्गो विशेषानभ्युपगमे । बन्धे विशेषहेतुमाहुः___ रागादिपरिणती पुण परुसत्तसमा विसेसहेउ त्ति । अप्पाणे तमि य जओ ( अप्पाणगंमि य जओ) वेहम्मं तेण दोण्हंपि ॥२५।। परुषत्वं यथा जललेपकारणं तथाऽत्र विधातर्यन्यस्मिँश्चात्मनि रागपरिणतिबन्धकारणं सममेव । यदि च सत्यपि रागादौ न बन्ध इति वैधय॒णाभ्युपगमः , तदा न द्वयोरपि स्याद्वन्धः ।
For Private And Personal Use Only

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256