Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
(२-२५) । तच्च सम्प्रधारणमेवं रूपं कस्य सम्भवति ? योऽनन्तानन्तान् मनोयोग्यान् स्कन्धान् आदाय मन्यते तल्लब्धिसम्पन्नो मनोविज्ञानावरणक्षयोपशमादिसमेतः । तथा च रूपोपलब्धिश्चक्षुष्मतः प्रदीपादिप्रकाशपृष्ठेन तद्वत् क्षयोपशमलब्धिमतो मनोद्रव्यप्रकाशपृष्ठेन मनःषष्ठुरिन्द्रियैरर्थोपलब्धिः, यथा वाऽविशुद्धचक्षुषो मन्दमन्दप्रकाशे रूपोपलब्धिः । एवमसज्ञिनः पञ्चेन्द्रियसम्मूछेनजस्यात्यल्पमनोद्रव्यग्रहणशक्तेरर्थोपलब्धिः । यथा चेह मूञ्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणाम् , अतः शुद्धतरं शुद्धतमं च द्वोन्द्रियादीनाम् आपञ्चेन्द्रियसम्मूर्छनजेभ्यः, ततश्च तत् सझिनामतिप्रकृष्टतरमिति' । एतावता सर्वेषां मनस्वितासिद्धावपि किं तदणु वा अनणु ? वा । _____ अत्राह कश्चिदात्मनः शरीरे सर्वत्र सत्त्वाद् युगपत् पञ्चेन्द्रियविषयोपलब्धिर्न भवति, ततो नैव युक्ता मनसोऽनणुतेति । परम् अज्ञानविलसितमेतत् । यतोऽणुनि तस्मिन्नभ्युपगम्यमानेऽपि तदवस्थैव युगपज्ज्ञानोत्पत्तिः, कथमिति चेद् । भव सावधानमनाः, स्पर्शनेन्द्रियं तावत् सर्वशरीरपर्यन्तवर्ति जेगीयते, अन्तर्दाहोपलब्ध्याsस्थिक्वाथेऽपि च पीडोपलब्धेरसत्यत्वं यद्यप्येतस्य, तथापि तदभ्युपगमेनापि रसनेन्द्रियस्थानादिषु वर्तत एव तत्तत् किमिति न विषयद्वयोपलम्भप्रसङ्गः । रसाापलब्धौ प्रतिबन्धकताकल्पने च किं निमित्तं तत्र, येन सा सत्यां च तत्कल्पनायां मनसो यावच्छरीरव्यापकतायां किं बाधकम् , प्रतिबन्धकान्यपि चानेकानि कल्ल्यानि, तदपेक्षया लघोरेवोपयोगस्वभावस्य तथाकल्पनमेव न्याय्यम् ।
किच-यबेन्द्रियं रसनादि, तत्र चात्मापि विद्यत एव । स च
For Private And Personal Use Only

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256