________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
महण-निसगपयत्ता परोप्परविरोहिणो कहं जुत्ता ?। समए दो उवओगा णस्थि । आ० किरियाण को दोसो ? । ननु क्रियायोगपद्यमपि कथं भवति ? तासामुपयोगपूर्वकत्वादिति चेत् । नैष नियमो, यत उच्यते- भंगियसुयं गुणंतो वह तिबिहेवि झाणमि 'त्ति नियुक्तिवचनात् । कर्माण्यपेक्ष्योदीरणोदय-निर्जरा-बन्धादीनामनेकानां क्रियाणामवश्यं स्वीकार्यत्वात् । उत्पादब्यययोश्चानङ्गीकारे समकं सलक्षणव्युपगमापत्तेः । व्यवहारेणापि अङ्गल्यादिसंयोगविभागयोः तथा पूजावसरे वामेन हस्तेन घण्टावादनं, दक्षिणेन धूपोद्ग्रहः, दुग्भ्यां च महानुभावश्रीमत्तोर्थकरबिम्बविलोकनं न किं चक्षुषा गोचरीकृतं ? यदेवं स्योदारेकणम् । कायिकयोगस्यौदारिकादिभेदेन पञ्चविधविधत्वाद् गृह्णाति कायिकेनेत्यत्र कः काय ? इत्याहुः___ 'तिविहंमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गिहइ गहणं तो भासइ भासओ भासं' ॥ शरीरेष्वन्येषामपि प्रदे. शानां सद्भावाद् 'जीवे 'ति । हस्तपादावच्छेदेन पृथक् पृथग् ज्ञानसुखादिसद्भावात् सावयवत्वाज्जीवस्य प्रदेशा इति । लोकव्यापित्व. निरासाय ‘जीवस्से 'ति शरीरेष्वेव वर्त्तमानस्य जीवस्येत्यधिकरणसप्तम्या तथार्थलाभात् । 'राहोः शिर' इतिवदभेदे षष्ठीति ज्ञापनाय 'जीवस्से 'तीति केचित् । विवेचयत्येतदेव 'ओरालियवेउब्विय आहारओ गिह्णद मुयइ भासं। सच सच्चामोसं मोसं च असच्चमोसं च ।। ति । भाषाचातुर्विध्यं च व्याख्यातपूर्व शब्दपरिणामव्याख्याने । ___ ननु च भाषेषा कियन्तं प्रदेशं यावदेति श्रुतिपथं, द्वादशयोजमानि 'बारसहिं जोयणेहिं 'ति वचनात् चेन् , परतः सा नास्त्येव न
For Private And Personal Use Only