Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रकरोदयाख्यव्याख्यासहितम्
दुर्नीतिमि । दर्शयमानमेत- २ मद्यापि किं दर्शयसे प्रसनः । मा मायिनं ३ जात्वभिवादयस्व न्याय्यै ४ नयज्ञा ह्यभिवादयन्ते ॥ १२॥
दुर्नीतिभिरित्यादि । दुर्नीतिभि र्दुराचरणै दर्शयमानमेतमव. लोकमाना दुर्नीती: कीरनुकूलाचरणेन प्रेरयन्तं प्राहरिपुम् , दुर्नीतयो यथा ख्याताः स्युस्तथा पुनः पुनस्ता एवाऽऽचरन्तमित्यर्थः । अद्यापि तदुराचरणानिग्रहकाले समुपस्थितेऽपि किं प्रसन्नो दर्शयसे १, स्वस्मिन् प्रसन्नं त्वां पश्यन्तं तं फिमनुकूलाचरणेन प्रेरयसि ? । काक्या नैतदुचितमित्यर्थः । किञ्चैनं मायिनं कपटपटुं प्राहरिपुं जातु कदापि माऽभिवादयस्व माययाऽभिवदन्तं प्रणमन्तमेनमनुकूलाचरणेन मा प्रेरयेत्यर्थः । हि यस्मात् नयज्ञा नीतिनिपुणा न्याय्यै न्यायपरायणैः कर्तृभिरभिवादयन्तेऽभिवदतो न्यायिनोऽनुकूलाचरणेन प्रेरयन्ति न तु दुराचारिण इत्यर्थः ॥ १२ ॥
ननाथ यस्त्वां निशि नाथ ! नाथं तं नाथसे चेयशसा १ मथोच्चैः । स्ववंशधर्म स्मरसि स्मृते २ वा
चेत्तद्दयस्वेह रुषां ३ क्षमा ४ मा ॥ १३ ॥ १-२-३-४ दृशेरभिवादेश्वाऽऽत्मनेपदविषयस्याऽक्कर्तुणिणिगि वा कर्म. तेति यथायथं कर्तुदितीया तृतीया च ॥ १२ ॥
१-२-1-1 भात्मनेपदिनो नायः स्मृत्यर्भस्य दयतेम मापस्य कर्मता 21

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246