Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 244
________________ भद्रकरोदयाख्यव्याख्यासहितम् कदम्बगिरितालध्वजराणकपुरकापरडायनेकतीर्थोद्धारकाचार्यवर्यश्रीविजयनेमिसूरीश्वर-पट्टालङ्कार-समयज्ञशान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वर-पट्टधर-सिद्धान्तमहोदधिप्राकृतविद्विशारदाचार्यवर्य-श्रीविजयकस्तूरसूरीश्वरशिष्यरत्न--प्रख्यात--व्याख्यातृ--कविरत्नपन्यासप्रवरश्रीयशोभद्रविजयगणिवरशिष्य-पन्यासश्रीशुभकरविजयगणिविरचिता--भद्रङ्करोदयाख्या व्याख्या-समाप्ता। * समासा चेयं कारकमाला * उद्दधे तीर्थगोत्रां प्रवचनदवरै जीर्णतापङ्कपन्नां प्राप्तः सम्राटपदं सन्मतिसमुपहृतं गौरवाच्छासनस्य । बाल्याच्चारित्रपूतः कुमतितिमिरभिद् यस्तपोगच्छसूरो जातः सूरिःस नेमि विनतपदकजद्वन्द्व ईशै धरायाः ॥१॥ तत्पट्टाकाशभानु भविनलिनवनोबोधनिष्णोक्तिभानुविज्ञानः शान्तमूर्ति जिनसमयसुधापानपुष्टोपलब्धिः । तच्छिष्यः प्राकृतज्ञाऽतुलविपुलमतिः ख्यातकीर्तिर्गुणान्यः कस्तूरो लोकपूज्यो जयति जगति यः सोऽस्ति सिद्धान्तवाधिः ॥२॥

Loading...

Page Navigation
1 ... 242 243 244 245 246