Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रकरोदयाख्यव्याख्यासहितम्
संयुज्यमानस्येत्यर्थः । भानोः सूर्यस्य विषाऽऽतपेन अर्दिताः अत्यन्तं पीडिताः सन्तः स्वमात्मानं शुने सारमेयाय नाऽमन्यन्त, वाऽथवा बुसं पलालं नाऽमन्यन्त । स्वस्याऽतिकष्टस्थित्या स्वं शुनोऽपि निकृष्टं बुसादप्यसारं मेनिरे इत्यर्थः । शरदि हि चित्रादिनक्षत्रेषु रविसचारः । तत्र च तस्याऽऽतपोऽत्युग्रो दुःसहो भवति प्रायेण ॥ ६० ॥
नाऽनं ' नावं २ शुकं ३ काकं ४ शृगालं ५ मेनिरे वृषम् । पयःपानोन्मदा गोपा महिषं तु शुने ६ तृणम् ७ ॥६१॥
नाऽन्नमित्यादि । गोपा गोपालका युवानः पयःपानोन्मदाः पयसः क्षीरस्य पानेनोन्मदा अतिहृष्टाः सन्तः, अत एव वृषम् , जातावेकत्वम् । गोपतीनित्यर्थः । अन्नं नावं शुकं काकं शृगालं वा न मेनिरे । स्वस्य क्षीरपानेनाऽतिबलिष्ठत्वाद् वृषाणामीपत्करवश्यत्वात्ताननादिभ्योऽपि तुच्छं बुबुधिरे । तु विशेषे । महिषं सैरिभ तु शुने कुक्कुराय तृणं वा मेनिरे । वृषाऽपेक्षयाऽतिबलिष्ठत्वान्महिषस्येति बोध्यम् । शरदि क्षीरप्राचुर्यात्तत्पीत्वा गोपा बलिष्ठा जायन्ते ॥६॥
१-२-३-४-५ अतिकुत्सनेऽपि नावादिवर्जनाद् द्वितीयैष । ६-. नप्रयोगाऽभावास्कुत्सामाखप्रतीतेरतिकुत्सनाऽप्रतीतेश्च । द्वितीयेव न चतुर्थी कुत्सामात्रेऽपि चतुर्थीत्यन्ये । एवञ्च शुने इति चतुर्थी तृणमिति द्वितीया च ॥ ६१ ॥

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246