Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
कारकम्धाश्रयकाव्यम्
-
तोचमाः सन्तः, तेषामसमहशीलत्वात् स्वयंपाकित्वाच्चेति भावः । नीवारेभ्यो मुन्यन्नान्याहत्तुं जग्मुः गतवन्तः । जीर्णजलाशयादाविति बोध्यम् । तत्रैव नीवारलाभादिति ध्येयम् । किन्तु चतुर्मासोपवासे चतुएं मासेषु भवश्वतुर्मासो य उपवासोऽनशनात्मकं तपस्तस्मिन् सत्यपि । चतुरो मासान् यावदनशनं विधायाऽपीति यावत् । ग्राम पुराय वा नेयुः ग्रामं पुरं वोत्तमभिक्षार्थ न जग्मुरित्यर्थः । अपिनाऽ. ल्पोपवासे तु कथैव केति सूच्यते । तापसा हि केचिच्चतुर्मासोपवास कुर्वन्ति, वन्यैरेव चान्नैस्तत्पारयन्ति च, नतूत्तमभिक्षार्थ ग्रामपुरादिकं यान्ति । तेषामतिनैष्ठिकत्वात् । शरदि नीवाराः प्रायेण भवन्ति ताएसाश्च तप: पारयन्ति ॥ ५९ ॥
चित्रां १ स्वाते २ विशाखायै ३ गन्तुं भानोस्त्विषाऽदिताः । यान्तोऽध्वान ४ ममन्यन्त न शुने ५ स्वं न वा बुसम् ५ ॥६० ॥
चित्रामित्यादि । अध्वानं मार्ग यान्तो व्रजन्तः, अध्वगा: प्रवासिन इत्यर्थः । चित्रां तदाख्यनक्षत्रं स्वाते स्तदाख्यनक्षत्रस्य विशाखायै तदाख्यनक्षत्राय च गन्तुः प्राप्तुः, चित्रादिनक्षत्रैः
१-१-३ कृदन्तगत्यर्थयोगे द्वितीयैवेति षष्ठ्येवेति चतुर्थी चेति मतमिति यथायथं द्वितीया षष्ठी चतुर्थी च । ४ गत्यर्थयोगेऽप्राप्ते द्वितीयैव । ५-६ अतिकुत्सने मन्यस्य व्याप्यादा चतुर्थी पक्षे द्वितीया ॥ ६० ॥ .

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246