Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 210
________________ मद्रकरोदयाख्यव्याख्यासहितम् ११३ लोहिनीवेत्यादि । हि यस्माद् विरहे प्रणयकलहादिना मानादिप्रयुक्तेऽसङ्गे सति ज्योत्स्ना चन्द्रिका लोहिनी रक्तामा तडिद् विद्युदिव कामवृद्धया तदप्राप्तिजनिताऽऽकुलत्वाय, विद्युत्पक्षे आतपायेत्यर्थः । लोहिनी विदयुदातपनिमित्तमुत्पात इति निमित्तविदः । आसीदिति शेषः । तत् तस्मात् स्त्रैणं स्त्रीसमूहः पत्ये प्रियाय श्लाघते स्म तिष्ठते स्म शपते स्म नुते स्म । समुच्चयो गम्यः । मानिन्यो ज्योत्स्नया कामोद्दीपनान्मानं विहाय, पतिः प्रार्थयत्वितिकामनया वक्रोक्त्यादिभिः श्लाघया स्वप्रशंसया 'अहमन्याभ्यो गुणेरधिका त्वयि नितान्तमनुरक्ता चे' त्यादिना गुणवत्तया ज्ञाप्यं पति ज्ञापयन्ति स्म, स्थानेनाऽनुरागरिरंसादिसूचकेन स्थितिविशेषेणाऽनुस्क्तां रिरंसुं ज्ञाप्यं स्वं पतिं ज्ञापयन्ति स्म, शपथेन सम्भाव्यमानाऽ-- पराधनिराकरणपूर्वकमनपराधिनं ज्ञाप्यं स्वं पतिं ज्ञापयन्ति स्म, निहवेन प्राक्कृतमानाद्यपलापेन रिरसुं ज्ञाप्यं स्वं पतिं ज्ञापयन्ति स्मेत्यर्थः । शरदि ज्योस्ना कामोद्दीपिका ॥ ५८ ॥ पाकाय १ प्रयता जग्मु नींवारेभ्य २ स्तपस्विनः । चतुर्मासोपवासेऽपि नेयु ग्रामं ३ पुराय ४ वा ॥ ५९॥ ___ पाकायेत्यादि । तपस्विन श्चतुर्मासोपवासादितपःप्रधानास्तापसा उपवासान्ते पारणार्थ पाकाय नीवारादीन् पक्तुं प्रयता आश्रि १ तुमोऽर्थे चतुर्थी । २ गम्यस्य तुमो व्याप्ये चतुर्थी । ३-४ गत्यर्थयोगेऽप्राप्ते द्वितीयाचतु? ॥ ५९ ॥

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246