________________
मद्रकरोदयाख्यव्याख्यासहितम्
११३
लोहिनीवेत्यादि । हि यस्माद् विरहे प्रणयकलहादिना मानादिप्रयुक्तेऽसङ्गे सति ज्योत्स्ना चन्द्रिका लोहिनी रक्तामा तडिद् विद्युदिव कामवृद्धया तदप्राप्तिजनिताऽऽकुलत्वाय, विद्युत्पक्षे आतपायेत्यर्थः । लोहिनी विदयुदातपनिमित्तमुत्पात इति निमित्तविदः । आसीदिति शेषः । तत् तस्मात् स्त्रैणं स्त्रीसमूहः पत्ये प्रियाय श्लाघते स्म तिष्ठते स्म शपते स्म नुते स्म । समुच्चयो गम्यः । मानिन्यो ज्योत्स्नया कामोद्दीपनान्मानं विहाय, पतिः प्रार्थयत्वितिकामनया वक्रोक्त्यादिभिः श्लाघया स्वप्रशंसया 'अहमन्याभ्यो गुणेरधिका त्वयि नितान्तमनुरक्ता चे' त्यादिना गुणवत्तया ज्ञाप्यं पति ज्ञापयन्ति स्म, स्थानेनाऽनुरागरिरंसादिसूचकेन स्थितिविशेषेणाऽनुस्क्तां रिरंसुं ज्ञाप्यं स्वं पतिं ज्ञापयन्ति स्म, शपथेन सम्भाव्यमानाऽ-- पराधनिराकरणपूर्वकमनपराधिनं ज्ञाप्यं स्वं पतिं ज्ञापयन्ति स्म, निहवेन प्राक्कृतमानाद्यपलापेन रिरसुं ज्ञाप्यं स्वं पतिं ज्ञापयन्ति स्मेत्यर्थः । शरदि ज्योस्ना कामोद्दीपिका ॥ ५८ ॥ पाकाय १ प्रयता जग्मु नींवारेभ्य २ स्तपस्विनः । चतुर्मासोपवासेऽपि नेयु ग्रामं ३ पुराय ४ वा ॥ ५९॥
___ पाकायेत्यादि । तपस्विन श्चतुर्मासोपवासादितपःप्रधानास्तापसा उपवासान्ते पारणार्थ पाकाय नीवारादीन् पक्तुं प्रयता आश्रि
१ तुमोऽर्थे चतुर्थी । २ गम्यस्य तुमो व्याप्ये चतुर्थी । ३-४ गत्यर्थयोगेऽप्राप्ते द्वितीयाचतु? ॥ ५९ ॥