Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
कारकद्याश्रयकाव्यम्
ऋणं धारयन्निव रिक्तोऽपि न ययावित्यर्थः । शरदि मेघा भवन्ति, जलरिक्तत्वाद्वर्षन्ति नेतीत्थमुक्तिः ॥ ५४ ॥
ध्वानैः प्रत्यशृणोन्मैत्री शिखिभ्यो १ ऽनुगृणन् घनः । तस्मै २ प्रतिगृणन्तस्तेऽप्याशृण्वन् केकयाऽथ ताम् ॥५५॥ ____ध्वानरित्यादि । घनो मेघो ध्वानः स्तनितैः कृत्वा शिखिभ्यो मयूरेभ्योऽनुगृणन्ननुवदन् , मयूरोक्तमनुवदन्निव केकारवं कुर्वतो मयूरान् प्रोत्साहयन्निव वा तेभ्यस्तैरेव मैत्री सातिशयां प्रीतिं प्रत्यशुणोत् प्रतिज्ञातवान् , स्वीचकारेवेत्यर्थः । लुप्तोत्प्रेक्षा । एवमग्रेऽपि । शरदि धनध्वनिकेकयोः सन्तति जायत इतीत्थमुक्तिः । अथ पुनः, सत एव, तस्मै घनाय केकया स्ववाण्या केकाख्यया प्रतिगृणन्तो
नोक्तमनुवदन्त इव गर्जन्तं तं प्रोत्साहयन्त इव वा ते मयूरा अपि तयैव तस्मै तां मैत्रीमाशृण्वन् प्रतिज्ञातवन्तः, स्वीचक्रुरिवेत्यर्थः । पथपि शरद्यपि मेघध्वनिः केकिकेका च, तथापि वसन्तभिन्नकाले सतोऽपि कोकिलकूजितस्य वर्णनमिव कविसमयविरुद्धम् । अथाऽपि बहुभिः कविमिराहतमिति भावनीयम् ॥ ५५ ॥
रात्स्यन्ति देवतास्तुभ्यं १ नाथ ! किं मह्य २ मीक्षसे । एवमाराधयन् सांयात्रिकेभ्यः ३ कुलयोषितः ॥ ५६ ॥
१-२ प्रत्यापूर्वशृणोते योगे प्रत्यनुपूर्वगृणातेोंगे चाऽथिन्याख्यातरि च चतुर्थी ॥ ५५ ॥
१-३-३ राधीक्ष्योस्तदपर्कघातोश्च प्रयोगे यविषयं पर्मालोचनं लिमति.

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246