________________
दीपिका
रायणकुलेसु वा इक्खागकुलेसु वा खत्तिअकुलेसु वा हरिवंसकुलेसु अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइति वा आयाइस्सति वा १८ उग्गकुलेसु इत्यादि, आदिदेवेनारक्षकत्वे ये नियोजितास्तेषांकुलेषु तवंशजेषु। भोगा-ये तेनैव गुरुत्वेन व्यवहृतास्तवंशेषु, राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तत्कुलेषु। इक्ष्वाकव-आद्यवंश्याः क्षत्रियास्तेनैव शेषप्रकृतितया स्थापिता राजकुलीनास्तेषां कुलेषु, हरिवंशकुलेषु-हरिवर्षक्षेत्रानीतयुगलसमुद्भवपुरुषसन्ततिषु अन्यतरेषु वा तथाप्रकारेषु (ग्रं. ६००)।ज्ञातमल्लकिलेच्छकिकौरव्यादिकुलेषु-तत्र ज्ञाता:श्री ऋषभस्वजनवंशाएव, मल्लकितोलेच्छकिनश्च राजविशेषास्तेभ्यो विशिष्टतराः कौरव्या:कुरुवंशजा।विसुडेत्यादि जाति-मातृपक्ष, कुलं-पितृसमुत्यं विशुद्धे जातिकुले येषु तथाविधाये वंशाः पुरुषान्वयास्तेषु । ___ अत्थि पुण एसे वि भावे लोगच्छेयरभूए अणंताहिं उस्सप्पिणि ओसप्पिणीहिं विइकंताहिं समुप्पज्जइ नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिज्जिन्नस्स उदएणं जण्णं अरहंता वा चक्कवट्टीवा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छदरिदमिक्खागकिविणकुलेसु वा आयाइंसु ३ कुच्छिसि गम्भत्ताए वक्कमिंसु वा वकमंति वा वक्कमि
स्संति वा १९