Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 355
________________ श्यति ॥ ४ ॥ पुष्पसूक्ष्मं वटोदुम्बरादीनां तत्समवर्णत्वादलक्ष्यं तचोत्स्वा (च्छ्या) सेनाऽपि विराध्यते ॥५॥ अण्डसूक्ष्मं उद्देशा - मधुमक्षिकमत्कुणाद्यास्तेषां अण्डं उद्देशाण्डं, उत्कलिकाण्डं - लूतापुटाण्डं, पिपीलिकाण्ड - कीटिकाण्ड, हलिकाण्डं हलिका गृहकोकिला ब्राह्मणी वा तस्या अण्डं हलिकाण्डं, हल्लोहलिआ अहि लोडी सरडी कण्डिtत्येकार्था तस्या अण्डं एतानि हि सूक्ष्माणि स्युः ॥६॥ लयनं आश्रयः सत्त्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वाः भवन्ति तल्लयनसूक्ष्मं, यथा उतिङ्गा-भूअका गर्दभाकृतयो जीवास्तेषां लयनं भूमावुत्कीर्ण गृहं उत्तिङ्गलयनं, भृगुः - शुष्कभूराजी जलशोषानन्तरं केदारादिषु स्फुटिता, उज्जुए सि ऋजु बिलं, तालमूलकं- तालमूलाकारं अधः पृथुः उपरि सूक्ष्मविवरं, शम्बुकावर्त्त - भ्रमरगृहं ॥ ७॥ स्नेहसूक्ष्मं उस्सप्ति अवश्यायो यो व्योम्नः पतत्ति, हिमं - स्त्यानोदबिन्दुः, मिहिका - धूमरी, करका - घनोपला, हरतनुः-भूमिनिःसृततॄणाग्रबिन्दुरुपो यो यवाङ्करादौ दृश्यते ॥ ८ ॥ अष्टास्वपि से तं इति तदेतत् AAAAA ।। ४२ । ४३ । ४४ । ४५ ॥ अथ ऋतुबद्ध वर्षाकालयोः सामान्या समाचारी वर्षासु विशेषेणोच्यते वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावइकुलं भचाए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरंवा पवत्तिंवा गणि गणहरं वा

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378