Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प दीपिका ॥२५॥
समाचारी अत्थेगइआ दुचेणं भवग्गहणेणं सिझंति बुज्झंति मुचंति पसिनिव्वायंति सबदुरकाणमंतं करोंत, अत्थेगइया तच्चेणं भवग्गहणेणं सिझंति बुझंति मुचंति परिनिव्वाइंति सव्वदुक्खाणमं तं करेंति, सत्तट्ठभवग्गहणाई पुण नाइक्कमति ॥६३॥
व्याख्या इच्चेइअमित्यादि इतिरुपदर्शने एतं-पूर्वोक्तं [३४००] सांवत्सरिकं-च वर्षारात्रिकं स्थविरकल्पं यद्यपि किश्चिजिनकल्पिकानामपि सामान्यं तथापि भूना स्थविराणामेवाऽत्र समाचारीति स्थविरमर्यादा यथासूत्रं-यथा सूत्रेण भणितं न सूत्रव्यपेतं तथा कुर्वतः कल्पः स्यात् नाऽन्यथेति यथाकल्पं, एवं कुर्वतश्च ज्ञानादिनयलक्षणो मार्ग इति यथामार्ग, यथातथ्यं यथैव सत्यमुपदिष्टं जिनैस्तथैवेति यथातथ्यं, सम्यग् यथावस्थितं, कारणंति उपलक्षणत्वात् कायवाङ्मनोभिःस्पृष्ट्वाऽऽसेव्य, पालयित्वाऽतिचारेभ्योः रक्षयित्वा, शोधयित्वा शोभयित्वा विधिवत्करणेन, तीरयित्वा यावज्जीवमाराध्य, कीर्तयित्वाऽन्येभ्यः उपदिश्य, आराध्य यथावत्करणेन, आज्ञया जिनोपदेशेनाऽनुपाल्य, पूर्व अन्यैः पालनात् पश्चात्पालनेनेति।अत्थेगह
अत्ति सन्त्येके ये उत्तमतमया तत् पालनया तस्मिन्नेव भवग्रहणे भवे सिद्धयन्ति, उत्तमयाऽनुपालनया द्वितीये | भवे, मध्यमया तु तृतीये, जधन्ययाऽपि सप्ताऽष्टौ वा भवग्रहणानि नाऽतिक्रामन्तीति समुदायार्थः, सूत्रे च | सिध्यन्ति-निष्ठितार्था भवन्ति, बुद्धयन्ते-केवलज्ञानेन, मुच्यन्ते कर्माशेभ्यः, परिनिर्वाति-कर्मकृतसकल-८॥ २५ ॥

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378