Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 376
________________ समाचारी कल्प दीपिका ॥ २७॥ रचनाकाल:वर्षे सप्ताणवाङ्ग द्विजेपपरिमिते१६७७ कार्तिके श्वेतषष्ठयां । श्रीमत्पार्चप्रभावाज्जयतु मुचिरं वाच्यमानेयमाः ॥७॥ कल्पवृत्तिमानम्प्रत्यक्षरं गणनया, ग्रन्थेऽस्मिन् श्लोकसङ्ख्यया । चतुस्त्रिंशच्छती जज्ञे, द्वात्रिंशत्कलिता किल [३४३२] ॥८॥ वृत्तिसंशोधकनिर्देशःविद्वद्वन्दशिरोमणिपण्डितवरभावविजयगणिमुख्यैः । श्रीकल्पदीपिकेयं समशोधि जिनागमे भक्तैः ॥९॥ इति श्रीकल्पदीपिका लिखिता च प्रथमादशैं स्वयं स्वशिष्यवृद्धिविजयगणिप्रार्थनया । [अथ क्षमापना] अनाभोगात्किञ्चित्किमपि मतिवैकल्यवशतः, किमप्यौत्सुक्येन स्मृतिविरहतो वाऽपि किमपि । यदत्मत्रं सूत्रे कथमपि मया ख्यातमिह चेत्, क्षमन्तां धीमन्तस्तदसमदयापूर्णहृदयाः॥१॥ नक्षत्राक्षतपूरितं मरकत-स्थालं विशालं नमः । पायूषातिनालिकेरकलितं चन्द्रप्रभाचन्दनं । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्रीवधूस्तावन्नन्दतु तीर्थराजविश्रुतः श्रीसङ्घभट्टारकः ॥२॥ कल्पमानम् श्री सङ्ग प्रशस्तिः एक सहस्रोद्विशतीसमेतः श्लिष्टस्तथा षोडशभिर्विदन्तु(१२१६)कल्पस्य सङ्ख्या कथिता विशिष्टा, विशारदैः पर्युषणाऽभिधस्य॥१०८ इति श्रीकल्पसूत्रस्य

Loading...

Page Navigation
1 ... 374 375 376 377 378