Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
लि
समाचारी
दीपिका ॥ २६ ॥
सकारणं 'अंतराविअ से कप्पइ पज्जोसवित्तए' इत्यादि अपवादसहितं, ससूत्रं सार्थसोभयमिति प्रतीतं,अथ सार्थत्वं कथं अध्ययनस्य ?नह्यत्र टीकादाविवाऽर्थः पृथगव्याख्यातोऽस्तीति चेत् ? सत्यं सूत्रस्यार्थानान्तरीयकत्वाददोषः, सवागरणं ति व्याकरणं-पृष्टाऽपृष्टार्थकथनं तत्सहितं, भुजो भुजो उवदंसेइ त्ति भूयो भूयो | विस्मरणशीलश्रोत्रानुग्रहार्थमनेकशः प्रदर्शयति इति ब्रवीमिति-श्रीभद्रबाहुस्वामीस्वशिष्यान् प्रति ब्रूते,
नेदं स्वघुद्धया ब्रवीमि किन्तु अहद्गणधरोपदेशेनेति, अनेन च गुरुपारतन्त्र्यमभिहितमिति । ॥ ६४ ॥ | पज्जोसवणा कप्पोत्ति पर्युषणाकल्पो दशाश्रुतस्कन्धस्याऽष्टमं अध्ययनं समर्थितम् ।
MEDIESIDESENSEESeeeeDEEEEEEEEEEN
इति श्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वर-शिष्यरत्नमहोपाध्यायश्री* विमलहर्षगणिशिष्यपण्डितश्रीजयविजयविरचितायां कल्पदीपिकायां समाचारी
* व्याख्यानं सम्पूर्ण, तत्सम्पूतौ च सम्पूर्णा श्रीकल्पदीपिकेति श्रेयः॥ KmeaSSSSSSSSSSSSSSSN ॥ २६ ॥

Page Navigation
1 ... 372 373 374 375 376 377 378