Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
N
राइणिय खामिज्जा राइणिए वि सेहं खामिज्जा; (ग्रं० १२०० ) खमियत्वं खमावियवं, उवसमियत्वं उवसमावियत्वं, सुमइसंपुच्छणाबहुलण होयचं; जो उवसमइ तस्स अस्थि आराहणा; जो उ न उवसमइ तस्स नत्थि आराहणा; तम्हा अप्पणा चेव उवसमियवं; से किमाहु भंते ! उवसमसारं खु सामन्नं ॥ ५९॥
व्याख्या-'इह खलु' इत्यादि इह प्रवचने अद्यैव पर्युषणादिने कक्खडः-उच्चैः शब्दः कटुको-जकारमकारादिरूपो विग्रहः-कलहः समुत्पद्यते, शैक्षोऽवमरात्निकः रात्निक-रत्नाधिकं क्षमयति, यद्यपि रालिका प्रथमसामाचारीवितथकरणेन सापराद्धस्तथापि शैक्षेण रात्निकः क्षामणीयः, अथ शैक्षोऽपुष्टधर्मा तदा रात्निकस्तं प्रथमंक्षामयति,तस्मात् क्षमितव्यं स्वयमेव क्षामयितव्यः परः, 'अव्यक्तत्वान्नपुंसकत्वं' किं तस्या गर्भे जातमिति च । तथा उपशमयितव्यं-आत्मना उपशमः कार्यः उपशामयितव्यः परः-सुमह त्ति शोभना मतिः रागद्वेषरहितता तत्पूर्व या सम्पृच्छना सूत्रार्थेषु ग्लानानां वा तहहुलेन भवितव्यं, रागद्वेषौ त्यक्त्वा येन सहाऽधिकरणमासीत् तेन सह सूत्राथें प्रश्नः कार्यः, ननु एकतरस्य क्षमयतो योको नोपशाम्यति तदा का गतिरित्याह ?-जो उवसमइ इत्यादि यः उपशाम्यति उपशमयति वा कषाया दीन् तस्याऽस्त्याराधना ज्ञानादीनां, विपर्यये विपर्ययः, खु-निश्चये उपशमसारं-उपशमप्रधानं श्रामण्यं श्रमणभावः, अत्र दृष्टान्तो यथा-सिन्धुसौवीरदेशाधिपतिः दशमुकुटबद्धभूपसेव्यमानः श्रीउदयनराजेन्द्रो

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378