Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 353
________________ कणियासमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं निग्गंण वा जाव पडिलोहिअव्वे भवइ, से तं बीअसुहुमे ३ । से किं तं हरिअसुहुने ? हरिअसुहुमे पंचविहे पन्नत्ते तंजहा किन्हे जाव सुकिले, अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नामं पन्नत्ते, जे निग्गंथेण वा २ अभिक्खणं २ जाणिअव्वे पासिअव्वे जहा पडिलेहिअन्वे भवइ, से तं हरिअसुहुमे ४ । से किं तं पुष्फसुहुमे ? पुप्फसुहुमे पंचविहे पन्नत्ते तं० किन्हे नीले लोहिए हालिद्दे सुकिल्ले आत्थि पुष्फसुहुमे रुक्खसमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा २ अभिक्खणं २ जाणिअव्वे पासिअव्वे पडिलेहिअव्वे भवइ, से तं पुष्फसुहुमे ५ । से किं तं अंडसुहुमे ? अंडसुहुमे पंचविहे पन्नत्ते, तं जहा-उद्दसंडे १, उक्कलिअंडे २, पिपीलिअंडे ३, हलिअंडे ४, हल्लोहलिअंडे ६, जे निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिअव्वे भवइ, से तं अंडसुहुमे ६ । से किं तं लेणसुहमे ? लेणसुहुम पंचविहे पन्नत्ते तं० उत्तिंगलेणे १, भिंगुलेणे २, उज्जुए ३, तालमूलए ४, संबुकाव? ६, नामं पंचमे जे निग्गंथेण वा २ जाव पडिलेहिअवे भवइ, से तं लेणहुमे ७ । से किं तं सिणेहसुहुने ? सिणेहसुहुने

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378