________________
अट्ठाए असणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ जाव पडिग्गाहित्तए ॥ ४० ॥से किमाहु भंते ! इच्छापरो अपरिन्नए अॅजिज्जा इच्छापरो न भुंजिज्जा ॥ ४१ ॥
व्याख्या-अपरिण्णएणमित्यादि त्वं मम योग्यमशनाद्यानयेरित्यपरिज्ञप्तेन-अभणितेन अहं तव | योग्यमशनाद्यानये इत्यपरिज्ञप्तस्याऽनुक्तस्यार्थाय-कृतेऽशनादि प्रतिगृहीतुंन कल्पते ॥४०॥अत्र प्रश्नयतिसे किमाहु भंते अत्र किं कारणम् भदन्ता आहुः ! गुरुराह-इच्छेत्यादि इच्छा चेदस्ति तदापरो-ऽपरिज्ञप्तो यस्मै आनीतं स भुञ्जीत, अभोजनरुचिश्चेत् तदा न भुञ्जीत, यदि च परो दाक्षिण्याद् भुङ्क्ते ततो ग्लानिस्तस्याऽजीर्णादिना न भुङ्क्ते तदा जलहरितवाहुल्येन स्थण्डिलदौर्लभ्यात् पारिष्ठापनादोषः तस्मात् पृष्ट्वाऽऽनेयमिति ॥ ४० ॥ ४१॥ वासावासं०प०नो कप्पई निगंथाण वानिग्गंथीणवा उदउल्लेण वाससिणिद्वेणवाकाएणं असणं वा १पा० २ खा० ३ सा० ४ आहारित्तए ॥४२॥ से किमाहुभंते ! सत्त सिणेहाययणा पन्नत्ता तं जहा पाणी १, पाणिलेहा २, नहा ३, नहसिहा ४, भमुहा ५, अहरुट्ठा ६, उत्तरुट्ठा ७ । अह पुण एवं जाणिज्जा विगओदए मे काए छिनसिणेहे एवं से कप्पइ असणं वा ४ आहारित्तए ॥४३॥
।