________________
समाचारी
दीपिका
१५ ॥
वासावासं प० इह खलु निग्गंथाण वा निग्गंथीण वा इमाइं अट्ठ सुहुमाई जाइं छउमत्थेणं निगंथेण वा निग्गंथिए वा अभिक्खणं अभिक्खणं जाणियवाई पासियव्वाइं पडिलेहियवाई भवंति, तं जहा-पाणसुहुमं १, पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४, पुष्फसुहुमं ५, अंडसुहुमं ६, लेणसुहुमं ७, सिणेहसुहुमं ८ से किं तं पाणसुहमे ? पाणसुहुमे पंचविहे पन्नत्ते तं जहा किन्हे १, नीले २, लोहिए ३, हालिद्दे ४, सुकिले ५, अत्थि कुंथू अणुद्धरी नाम समुप्पन्ना जा ठिआ अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चक्खुफासं हत्वमागच्छइ, जा हिआ चलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा चक्खुफासं हवमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणिअव्वा पासिअव्वा पडिलेहियव्वा भवइ, से तं पाणसुहमे १॥४४॥ से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पन्नत्ते तं जहा-किन्हे जाव सुकिले। अत्थि पणगसुहुमे तद्दवसमाणवन्नए नामं पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा २ जाव पडिलेहियव्वे भवइ, से तं पणगसुहुमे २। से किं तं बीअसुहुने ? बीअसुहुमे पंचविहे पन्नत्ते तं जहा-किन्हे जाव सुकिल्ले, अस्थि बीअसुहुमे