Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
समाचारी
गणावच्छेययं वा जावजं वा पुरओ काउं विहरइ, कप्पइसे आपुच्छिउंआयरियं वाजावजं वा पुरओ काउंविहरइ,इच्छामिणभंते! तुम्भेहिंअब्भणुण्णाए समाणे गा भत्तपा०नि०प० तेय से वियरिजा, एवं से कप्पइ गाहा० भ० पा०नि० प०, ते य से नो वियरिज्जा एवं से नो कप्पइ गाहावइकुलं भ० पा० नि० प० । से किमाहु भंते ! आयरिया पञ्चवायं जाणंति ॥४६॥ एवं विहारभूमि वा विआरभूमिं वा अन्नं वा जं किंचि पओयणं एवं गामाणुगामं दूइज्जित्तए ॥४७॥ ___व्याख्या-आयरियं इत्यादि आचार्यः-सूत्रार्थव्याख्याता उपाध्यायः-सूत्राध्यापकः, स्थविरो| ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानां उपबृहकश्च, प्रवर्तको-ज्ञानादिषु प्रवर्त्तयिता, तत्र ज्ञाने 'पठ गुणय N| शृणु' इत्यादि, दर्शने 'दर्शनप्रभावकान संमत्यादिग्रन्थान अभ्यस्येत्यादि । चारित्रे 'अनेषणादि मा कृथाः यथाशक्ति द्वादशधा तपो विधेहीत्यादि' गणी-यस्य पावे आचार्याः सूत्राद्यभ्यस्यन्ति गणिनो वाऽन्ये आचार्याः पत्राद्यर्थमुपसम्पन्नाः, गणधरः-तीर्थक्रच्छिष्यादिः, गणावच्छेदको-यः साधन गृहीत्वा बहिःक्षेत्रे आस्ते, गच्छार्थ क्षेत्रापधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थोभयवित् यं वा स्पर्द्धकाधिपतित्वेन सामान्यसाधुमपि वयापर्यायान्यां हीनमपि गीतार्थतया गुरुत्वेन पुरस्कृत्य विहरति, ते अ से विअरिज्जा ते आचार्यादयः से तस्य वितरेयुः-अनुज्ञां दद्युः, से किमाहु भंते त्ति प्राग्वत् सूरिराह-आयरिया इत्यादि |

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378