Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
समाचारी
दीपिका । १४ ॥
अहे आरामंसि वा अहे उवस्सयंसि वा जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स य एगाए अगारीए एगओ चिहित्तए एवं चउभंगो, अस्थि अ इत्थ केइ पंचमे
थेरे वा थेरिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पइ एगओ चिट्ठित्तए एवं चेव निग्गंथीए अगारिस्स य भाणियव्वं ॥ ३९ ॥
व्याख्या-तत्य नो कप्पइ एगस्सेत्यादि शङ्कादिदोषसद्भावात् एकाकित्वं कथं तस्येति चेदुच्यते सङ्घाटिके उपाषितेऽसुखिते वा कारणिको वासः एकाकीति अत्थि अ इत्थ केइ त्ति अस्ति चाऽत्र कश्चित्पश्चमः क्षुल्लकः साधूनां, साध्वीनां तु क्षुल्लिकेति साधुर्हि आत्मना द्वितीयः, उत्सर्गतः संयत्यस्तु त्र्यादयः षट्कर्णी भिद्यते मन्त्र' इति न्यायात् अन्नेसिं वा संलोए त्ति यत्र क्षुल्लकादिर्नस्यात्तदाऽन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके दृष्टिपथे तत्रापि सप्रतिद्वारे सर्वतो द्वारे सर्वगृहाणां वा द्वारे एवं ण्हं ति एवं कल्पते स्थातुं एहमित्यलङ्कारे ॥ ३८ ॥ एवं निर्ग्रन्थस्यागारीसूत्रे निर्ग्रन्थ्याश्चागारसूत्रे ज्ञेयं प्रागुक्तरीतिरेव, अगारमस्यास्तीत्यभ्रादित्वादप्रत्ययेऽगारो-गृही ॥ ३९ ॥ वासावासं प० नो कप्पइ निग्गंधण वा निग्गंधीण वा अपरिनएणं अपरिनयस्स
10॥१४॥

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378