Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
पश्चादायुक्ता मिलिस्पो न कल्पते, तत्र पूर्वायुक्तः-साध्वागमनात् पूर्वमेव स्वाथै गृहस्थैः पक्तुमारब्धः, समाचारी साधो वाऽऽगते च यः पक्तुमारब्धः स पश्चादायुक्तःस च न कल्पते, उद्गमादिदोषसम्भवात्, पूर्वायुक्तस्तु कल्पते तद्भावात्, निलिंगसूपो मसूरदालिः उद्गमदालिर्वा स्नेहसूपो वा एवं शेषालापकद्वयमपि ॥ व्याख्येयम् ३३ ॥ ३४ ॥ ३५॥ वासवासं प० निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिझिअनिग्गिझिअ । बुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वाअहे विअडगिहंसि वाअहे रुक्खमूलंसि वा उवागच्छित्तए नो से कप्पइ पुव्वगहिएणंभत्तपाणेणं वेलं उवायणावित्तए,कप्पइसे
पुत्वामेव वियडगं भुच्चा पिच्चापडिग्गहगं संलिहिअ संलिहिअ संपमज्जिअ संपमज्जिअ एगाययं | भंडगं कट्ट सावससे सूरिए जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ ३६॥
व्याख्या-वेलं उवायणावित्तए त्ति वेलामतिक्रामयितुं, तत्र च तिष्ठतः कदाचिद्वर्ष नोपरमति तदा का मेरेत्याह विअडगं इत्यादि विकट-उद्गमादिशुद्धं भुक्त्वा पीत्वा च एकतः एकत्राऽऽयतं-सुबद्धं भाण्डकं-पात्रायुपकरणं कृत्वा वपुषा सहप्रावृत्य वर्षत्यप्यनस्तमिते सूर्ये च वसतावागतव्यमेव, बहिर्वसतो

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378