Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प दीपिका ॥१३५॥
पूआवसरे सरिसो, दिट्ठो चक्कस्स तंसि भरहेण । विसमा हु विषयतण्हा, गुरुआणावि कुणइ मइमोहं ॥२०॥ ति
जिनचरित्रा
अधिकारः तायंमि पूइए चकं पूइअं, पूअणारिहो ताओ । इह लोइअं तु चकं, परलोअमुहावहो ताओ ॥ २१ ॥
इति विचिन्त्योचितचतुरः श्रीभरतभूधरः स्वामिविरहोत्थशोकादजस्रश्रवदश्रुपूरोत्पन्नपटलछन्नचक्षुषा प्रतिदिनं भगवत्प्रवृत्तिं प्रच्छन्त्या पितामह्या श्रीमरुदेव्यासह हस्त्यारूढो विभुं वन्दितुं सपरिच्छदश्चचाल इतश्च
भरतेन समं हस्त्याऽऽरूढा देवजयध्वनि । दुन्दुभि देशनां श्रुत्वा, हृष्टा श्रीमरुदेव्यभूत ॥ २२ ॥ हर्षाश्रुभिः समं नील-पटलक्षयतः क्षणात् । वप्रछनत्रयादिश्रीदर्शनादित्यचिन्तयत् ॥ २३ ॥ धिक् मोहविकलान् जीवान् , स्वार्थ स्निह्यन्ति जन्तवः । मोहोऽयं परमं दुःखं, मोहान्मे चक्षुषी गते ॥ २४ ॥ वत्सोऽयमीदृशीमृद्धिं, प्राप्तो मां न स्मरत्यपि । प्रेषयत्यपि सन्देशं, नेत्यमोहाऽऽप केवलम् ॥ २५ ॥ अत्र कविः सूनुर्युगादीशसमोन विधे, भ्रान्त्वा क्षितौ येन शरत्सहस्रम् ।यदर्जितं केवलरत्नमय्यं, स्नेहात्तदैवाऽर्थयत् मातुराशु ॥२६॥ | मरुदेवा समा नाऽम्बा, याऽगात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनुजार्थ, शैवमार्ग खिलं चिरात् ॥२७॥
तता देवैरत्र प्रथमसिद्ध इति तद्वपुः क्षीराब्धौ प्रक्षिप्य महान् महिमा चक्रे । ततो भरतेश्वरः समवसरणवाप्यां स्नात्वा प्रभुं च वन्दे, देशनां चाऽशृणोत्, प्रभोः प्रथमदेशनया भरतपुत्रपौत्राणां बादशशतानि प्रव्रजितानि उक्तं च । पञ्च य पुत्तसयाई भरहस्स य सत्त नत्तुअसयाई । सयराहं पन्वइआ, तमि कुमारा समोसरणे ॥ २८ ॥ ति
॥१३५॥

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378