Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प दीपिका
पद्यपि मद्यादिवर्जनं यावज्जीवमस्त्येव तथाप्यत्यंन्तापवाददशायां शरीरादिपरिभोगार्थ ग्रहणेऽपि कृत- समाचारी पर्युषणानां सर्वथा निषेधः ॥ १७॥ । वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, अट्ठो भंते ! गिलाणस्स, से अ वइज्जा अट्ठो, से अ पुच्छिअव्वे केवइएणं अहो ? से य वइजा एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयइ से पमाणओ चित्तव्वे, से अ विनविजा, से अ विन्नवेमाणे लभेज्जा, से अ पमाणपत्ते होउ अलाहि इअ वत्तव्वं सिआ, से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वइज्जा पडिगाहेहि अज्जो तुमं पच्छा भुक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ १८॥
व्याख्या अत्थेगइआणमित्यादि, अस्त्येतदकेषां वैयावृत्त्यकरादीनां एवमुक्तपूर्व भवति गुरुं प्रतीति शेषः, हे भदन्त ! भगवन् ! अर्थः प्रयाजनं ग्लानस्य विकृत्येति काका चाऽत्र प्रश्नावगमः, एवं वैयावृत्त्यकरप्रश्ने से अवइज्जत्ति स च गुरुर्वदेत् अटो त्ति अर्थः ततः से अ पुच्छिअव्वेत्ति स ग्लानः प्रष्टव्यः | किमित्याह-केवइयेणं कियता विकृतिजातेन तवाऽर्थ इति, तेन ग्लानेन स्वमाने उक्ते स वैयावृत्त्यकरो ।

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378