Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 339
________________ - व्याख्या-निच्चभत्तिअस्सत्ति, नित्यमेकाशनिनः एगं गोअरकालं ति एकस्मिन् गोचरचर्याकाले सूत्रार्थपौरुष्यनन्तरमित्यर्थः, गाहावइकुलं-गृहस्थवेश्म भत्ताए-भक्तार्थ पाणाए-पानार्थ । णण्णत्थेत्यादि णकारो वाक्यालङ्कारार्थः अन्यत्र आचार्यवैयावृत्त्यात् , कोऽर्थः? आचार्यवैयावृत्यं यद्येकवारभुक्तेन कर्तु न पारयति तदा द्विरपि भङ्क्ते, तपसो हि वैयावृत्य गरीयः इति, एवमुपाध्यायादिष्वपि अवजणजाएणं ति न व्यञ्जनानि बस्तिकूर्चकक्षादिषु रोमाणि जातानि यस्याऽसौ अव्यञ्जनजातः ततःस्वार्थे कः अव्यञ्जनजातकात् क्षल्लादन्यत्र यावत्तस्य व्यञ्जनानि प्रकटीभवन्ति तावद् दिरपि भोजनं न दोषायेत्यर्थः, यहा वैयावृत्त्यं अस्याऽस्तीति अभ्रादित्वादप्रत्यये वैयावृत्त्यो वैयावृत्त्यकर इत्यर्थः । आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्यौ ताभ्यामन्यत्र एवमुपाध्यायादिष्वपि नेयं आचार्योपाध्यायतपखिग्लानक्षुल्लकानां द्विभक्तस्याऽप्यनुज्ञातत्वात् इत्थमपि व्याख्या ॥२०॥ वासावासं पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे जं से पाओनिक्सम्म पुवामेव वियडगं भुच्चा पिचा पडिग्गहगं संलिहिअ संपमज्जिय से य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तट्ठण पज्जोसवित्तए से अ नो संथरिज्जा एवं से कप्पइ दुचंपि गाहवइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २१ ॥

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378