Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
अज्जनाइलाओ अज्जनाइली साहा निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिली साहा निग्गया, थेराओ अज्जजयंताओ अजजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया इति ॥ ६॥
व्याख्या-अजवइरेत्ति-तुम्धवनग्रामे साधानां सुनन्दा भार्या मुक्त्वा श्रीसिंहगिरिगुरुपाचे धगिरिणा तपस्या जगृहे, सुनन्दानन्दनस्तु जातमात्र एव पितृप्रव्रज्याश्रवणात्सञ्जातजातिस्मृतिः स्वमातुरुगाय रुदनेवाऽस्ते। ततोऽसौ षण्मासवया एव जनन्या तज्जनकस्याऽर्पितो वज्रघन्महाभार इति गुरुस्थापितवजनामा साव्यालये शयातरीभिाल्यमानोऽवर्द्धिष्ट । पालनस्थोऽपि चैकादशाङ्गीमपठत् , त्रिवार्षिकब मात्रा राजसभायामनेकसुखभक्षिका-क्रीडनकैलोभ्यमानोऽपि पितृसाध्वर्पितं रजोहरणग्रहणपूर्व दीक्षामेवाङ्गीचकार, तता जनन्यपि दीक्षां जग्राह । सञ्जाताऽष्टवर्षश्च यः पूर्वभवमित्रदेवैः कुष्माण्डभिक्षां दीयमानां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इति नाऽग्रहीत, ततस्तै(क्रियलन्धिर्दत्ता, तथैव द्वितीयवेलं घृतपुराऽग्रहणे पुनर्नभोगमनविद्या दत्ता, क्रमेण च यः श्रीभद्रगुप्ताचार्यपार्श्वेऽधीतदशपूर्वः सिंहगिरिणा स्वपदे स्थापितः ।यश्च पाटलीपुत्रनगरे धनपतिना दीयमानां बहुधनकोटिशतसनाथां रूपलावण्याऽनुकृतरुक्मिणी रुक्मिणीकनी वजमेव वृणोमीति कृताऽभिग्रहां प्रतिबोद्धयाऽदीक्षयत् । अत्र कविः मोहाब्धिश्चल्लुकी चक्रे येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं वर्षि प्लावयेत्कथम् ॥ १॥

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378