Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 302
________________ कल्प दीपिका ॥१४॥ गुरुणा च भद्रबाहोः पदे दत्ते रुष्टा वराहो दिजवेषं विधाय निमित्तैर्जीवति, वक्ति च लोके यदहमन्यदा | स्थविराक्वाऽपि सिंहलग्नममण्डयम् स्वापसमये तमार्जनस्मृत्या लग्नभक्त्या च तत्र गतस्ततस्तल्लग्नोपरि सिंह दृष्ट्वाऽपि तद्धः करं क्षिप्त्वा मया लग्नं भग्नं । ततस्तल्लग्नस्वामी सूर्य प्रत्यक्षीभूय सर्वग्रहचारं ममाऽदर्शयत्, ततोऽहं सर्व जानामीति । अन्यदा राज्ञः पुरोऽवक् एतत्कुण्डालकमध्ये द्विपश्चाशत् पलमानो मत्स्यः पतिष्यति, गुरुणा च प्रान्ते साढेकपश्चाशत्पलमानः पतिष्यतीत्युक्ते गुरुवचः प्रमाणीभूतं । तथैवाऽन्यदा निजपुत्रस्य [कचिन्नृपपुत्रस्य] शतायुर्वर्त्तने गुरुणा च बिडालिकातः सप्तमे दिने मृत्युरस्येति प्रतिपादिते तेन सर्वा विडालिकाः स्वगृहानिकाशिता गवाक्षादिकमपि स्थगितम् । बिडालिकाऽऽकारवदनालापातेन बालस्य मृत्यौ तस्य निन्दा गुरोानस्य प्रशंसा जातेति । कोपात्तथाविधं कष्टं कृत्वा व्यन्तरीभूय सङ्घ अशिवादिना उपसर्गयन् गुरुणा च उपसर्गहरं कृत्वा तत्कृता मारिय॑वारि उक्तं चउवसग्गहरं थुत्तं, काऊणं जेण संघकल्लाणं । करुणापरेण विहिअं; स भद्दबाहू गुरू जयउ॥१॥ थेरस्स णं अजसंभूइविजयस्स माढरसगोत्तस्स अंतेवासी थेरे अजथूलभद्दे गोयमसगुत्ते॥ व्याख्या-अज्जथुलभद्दे त्ति-पाटलीपुरे नन्दराज्ञः शकडालमन्त्री लक्ष्मीदेवी कान्ता तयोः पुत्रौ स्थूलभद्रसिरीयाऽभिधानौ सप्त च पुत्र्यस्तत्र स्थूलभद्रो द्वादशवर्षाणि कोशागृहे स्थितो, वररुचिप्रयोगापितरि मृते नन्दराज्ञा चाऽऽकार्य प्रधानमुद्राऽऽदाने पितृमृत्युचेतसि विचिन्त्य स्वयं दीक्षा जग्राह । पश्चात् सम्भूत ॥१४२॥

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378