________________
कल्प
दीपिका
१०७
इति तदीयवचनात् । तथा छिन्नं जात्यादीनां बन्धनहेतुभूतं कर्म येन सः, सिद्धः-साधितार्थः, वुधो--ज्ञः, मुक्तो--भवोपग्राहिकाशेभ्यः, अन्तकृत्सर्वदुःखानां, परिनिवृत्तः-सकलसन्तापविरहात्, किमुक्तं भवतीत्याह-सर्वाणि शरीराणि मानसानि च दुखानि प्रहीणानि यस्य स तथा । चंदे इत्यादि युगे हि पञ्च संवत्सराणि तत्र द्वितीयपञ्चमी अभिवद्धिताख्यौ शेषास्त्रयश्चन्द्राख्याः, स च द्वितीय चन्द्रस्तस्य मान--३५४ अहोरात्राणि १२द्वादश षष्टिभागा दिनस्य, प्रीतिवईनो मास कार्तिकस्य प्रीतिवर्द्धन इति संज्ञा । अग्निवेसत्ति तद्दिननाम उपशम इत्यपि प्रोच्यते, देवानन्दाख्या सा रजनी नैऋतिरित्यप्युच्यते, लवस्त्वा ख्या, प्राणापानोऽसौ मुहूतों नाम, स्तोकः स सिद्धनामा, नागाख्यं । तत्करणं एकादशकरणान्तवर्तिशकुन्यादिषु स्थिरकरगचतुष्टयमध्ये तृतीयं नागं करणं हि अमावास्याया उत्तराई भवति, सर्वार्थसिडो मुहर्तः । मासादि नामानि चैवम्-प्रोक्तानि सूर्यप्रज्ञप्तौ तद्यथा“अभिनन्दनः १ सुप्रतिष्ठो २ विजयः ३ प्रीतिवर्द्धन: ४ श्रेयान् ५ शिशिरः ६ शोभन: ७ हैम- IN वान ८ वसन्तः ९ कुसुमसम्भवः १० निदाघः ११ वनविरोधी १२ ति श्राव गादिद्वादशमासनामानि । पूर्वाङ्गसिद्धो १ मनोरमो २ मनोहरः ३ यशोभद्रः ४ यशोधरः ५ सर्वकामसमृद्धः ६ इन्द्रः ७ मुर्दाभिषिक्तः ८ सोमनः ९ धनञ्जयः १. अर्थसिद्धोऽ ११ भिजातः १२ अत्याशनः १३ शतञ्जयोऽ १४ ग्निवेश्मः १५ इति दिननामानि । उत्तमा १ सुनक्षत्रा २ इलापत्या ३ यशोधरा ४ सौमनसी५ श्रीसम्भूता ६ विजया ७ वैजयन्ती ८ जयन्ती ९ अपराजिता १० इच्छा ११ समाहारा १२ तेजा १३ अभि