________________
तेजा १४ देवानन्दा १५ इति रात्रिनमानि । रुद्रः१ श्रेयान २ मित्रं ३ वायुः४ सुप्रीतोऽ ५भिचन्द्रः ६ माहेन्द्रो ७ बलवान ८ ब्रह्मा ९ बहुसत्य १० ऐशानः ११ त्वष्टा १२ भावितात्मा १३ वैश्रवणो १४ वारुणः १५ आनन्दो १६ विजयो १७ विजयसेनः १८ प्रजापात्य १९ उपशमः २० गन्धर्वः २१ अग्निवैश्यः २२ शतवृषभः २३ आतापवान् २४ अर्थवान् २५ ऋगवान् २६ भौमो २७ वृषभः २८ सर्वार्थसिद्धः २९ राक्षप्तः ३० इति मुहूर्तनामानि शेवं सुगममिति सूत्रार्थः ।
जस्यणिं च णं सम भगवं महावीरे कालगए जाव सम्बदूक्खप्पहीणे सा णं रयणी बहूहिं
देवेहिं देवीहिं य ओवयमाणेहि य उप्पयमाणेहि य उज्जोविया यावि हुत्था ॥१२५॥ Ma जं रयणिं च णं समगे भगवं महावीरे कालाए जाव सम्बदूक्खप्पहीणे सा णं रयणी
बहहिं देवेहिं देवीहिं य ओवयमाणेहिं उप्पयमाणेहिं य उप्पिंजलमाणभूया कहकहगभुया यावि हृत्था ॥ १२६ ॥ ___जं रयाणं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं स्यणिं च णं जिट्ठस्स गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्म नायए पिज्जबंधणे वुच्छिन्ने अणते