________________
कल्प पिका ॥१३२॥
अधिकार
चउसष्टि महिलागुणेत्ति।
जिनचरित्रा ज्ञेया नृत्यौ १ चित्ये २ चित्र ३ वादिन ४ मन्त्र ५ ताश्च ६ । घनदृष्टि ७ फलाकृष्टी ८ संस्कृतजल्पः ९ क्रियाकल्पः १० ॥१॥ ज्ञान ११ विज्ञान १२ दम्मा १३ बुस्तम्भा १४ गीत १५ तालयो १६ निम् । आकारगोपमा । १७ 5s रामरोपणे १८ काव्यशक्ति १९ था॥२॥ वक्रोक्ति २० र २१ गज २२ इपपरीक्षणा २३ वास्तुशुद्धिलघुबुद्धी २४ । शकुन विचारो २५ धर्माचारो २६ ऽञ्जन २७ चूर्णयोर्योगः २८ ॥३॥ गृहिधर्म २९ सुप्रसादनकर्म ३० कनकसिद्धि ३१ वर्णिकावृद्धी ३२ । वाक्पाटव ३३ करलाघव ३४ ललितचरण ३५ तैलसुरमिताकरणं ३६ ॥४॥ भृत्योपचार ३७ गेहाचारौ ३८ व्याकरण ३९ परनिराकरणे ४० । वीणावाद ४१ वितण्डावादा ४२ ऽङ्कस्थिति ४३ जनाचाराः ४४ ॥ ५॥ कुम्भभ्रम ४५ सारिश्रम ४६ सुरत्नमणिभेद ४७ लिपिपरिच्छेदाः ४८ वैद्यक्रिया च ४९ कामाविष्करणं ५० रन्धनं ५१ चिकुरबन्धः ५२ ॥ ६ ॥ शालीखण्डन ५३ मुखमण्डने ५४ कथाकथनं ५५ कुसुमसुग्रथने ५६ । वरवेष ५७ सर्वभाषाविशेष ५८ वाणिज्य ५९ भोज्यानि ६० ॥७॥ अभिधानपरिज्ञाना ६१ ऽऽ भरण यथास्थानविविधपरिधाने ६२। अन्त्याक्षरिका ६३ च तथा प्रहेलिका ६४ स्त्रीकलाश्चतुःषष्टिः ॥ ८॥ _ 'सिप्पसयंति शिल्पशतं कुम्भकार १ लोहकार २चित्रकार ३ तन्तुवाय४ नापित ५ शिल्पानां पश्चाना विशति-भेदत्वात्, तथा चार्षपंचेव य सिप्पाई, घडलोहे चित्तणं तकासवए। इकिकरस्य इत्तो वीसं वीसं भवे भेया॥
॥१३२॥ 'कम्माणं' ति कर्मणां कृषिवाणिज्यादीनां मध्ये शिल्पशतमेवोपदिष्टवान्, तत एव अनाचार्योपदेश