________________
दीपिका
१५॥२॥ छ१६प्पण१७अड१८सत्त१९४ य२०, अह२१४२२२२३सत्त२४गब्भदिणा इति ।
.
घाय
आज
--
-INS
चन्द्र
शीतश्रयांवासु. विमल
अनन्तधर्मः
शान्तिः
कुन्थुः
अरः
नमि
पार्श्वः वीरः
|९|८|९|८|९|९|९|९|८|९|९/८/८/९/८/९/९/९/९/९/९/९/९/९/मा. |४|२५|६|२८|६|६|१९/७/२६/६/६/२०/श६२६६| |८|७टाटा ७ दि.
उच्चट्ठाणेत्यादि, ग्रहाणां उच्चस्थानान्येवम्अर्काधुच्चान्यज १ वृष २ मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजोशैः ७। दिग् १० दहना ३ष्टाविशति २८ तिथी १५ षु ५ नक्षत्र २७ विंशतिभिः २०॥१॥ फलं त्वेषाम्मेषः | सुर्यः १० सुखी १ भोगी २ धनी ३ नेता ४ जायते मण्डलाधिपः५। वृषः सोमः ३
नृपति ६ श्चक्रवर्ती च ७ क्रमादुच्चाहे फलम् ॥ २ ॥ मृगः मंगल:२८ | कन्या बुधः १५ तथा तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अद्धचक्की अ। कर्क: गुरुः
छहिं होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ ॥३॥ मीन: शुक्रः २७ | तुला शनिः २० इक्को जइ उच्चत्थो, हबइ गहोउन्नइं परं कुणइ । पुण बेतिण्णि गहाउ कुणंति को इत्थ संदेहो॥४॥ उच्चत्वं चाऽत्र सर्वग्रहाणामंशकाद्यपेक्षया घटनीय, प्रथमे चन्द्रयोगे प्रथमशब्दः प्रधानार्थत्वात