________________
wwwwwwwwwww
वातीतादाविति' सूत्रेण । नायाण ति ज्ञायन्ते ज्ञाताः इक्ष्वाकुवंशविशेषाः । जे विअणं ति योऽपि च त्रिशलाया गर्भः पुत्रिकारुपः ॥२१॥ एवं संपेहेइ संपोहत्ता हरिणेगमोसें पाइताणिआहिवइं देवं सद्दावेइ सदावित्ता एवं वयासी॥२२॥
हरिणेगमेसिं ति हरेः-इन्द्रस्य नैगमेषी-आदेशप्रतीच्छक इति व्युत्पत्य अन्वर्थनामानं हरिणेगमेषिनामानं । पदात्यनीकाधिपतिं देवमाकारयति । ॥२२॥ एवं खलु देवाणुप्पिआ न एअं भूअं न एअं भव्वं न एअं भविस्सं । जन्नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसुपंत किवण० दरिद्द० तुच्छ० भिक्खाग० माहणकुलेसु वा आयाइंसु वा आयाइति वा आयाइस्संति वा । एवं खलु अरिहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोग० राइन्न नाय० खत्तिअ० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेषु विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥ २३ ॥ एवं खल्विति वाक्योपक्रमे ॥२३॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीचे भारहे वासे माहणकुंडग्गामे नयरे
१२