________________
उपविष्टः अयमेयारवेत्ति अयमेतद्रूपः सङ्कल्पः समुत्पद्यत । कथंभूत ? इत्याह-मनोगतो मनसि | गतो व्यवस्यितो नाचापि वचसा प्रकाशित स्वरूप इति भावः। पुनः किगित्याह-आध्यात्मिकः आत्मनि अधि अध्यात्म तत्र भवः आध्यात्मिकः आत्मविषय इति भावः । सङ्कल्पश्च विधा कश्चिदध्यानात्मकोऽवरश्चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता संजातस्मिन्निति चिन्तितश्चिन्तात्मक इति भावः। सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकः । तथा चाह-प्रार्थनं प्रार्थः संजाताऽस्मिन्निति प्रार्थितोऽभिलाषात्मक इति भावः। न खलु एअं भूयं, न एअं भविस्सं जन्नं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥१७॥
अन्तकूलेसुवेत्यादि, अन्त्यकूलेषु-जघन्यकुलेषु अन्त्यवर्णत्वात् शूद्रकुलेषु वा। प्रान्तकुलेषु वा-अधमाधमकुलेषु, तुच्छकुलेष्वल्पकुटुम्बेषु अल्पर्धिकेषु वा । दरिद्रकुलेषु-सर्वथा निर्धनकुलेषु, कृपणकुलेषु किरातादिषु तद्वनकुलेषु, भिक्षाचरकुलेषु-तालाचरादिकुलेषु माहनकुलेषु-ब्राह्मणकुलेषु, 'आयातिधातुरागमे जन्मनि प्रयुज्यते' । तत्र आयासिपुर्जज्ञिरे, आयान्ति-जायन्ते, आयास्यन्ति-जनिष्यन्ते ।
एवं खलु अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा