Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 11
________________ १ जिनदत्तचरित्रं । नयनाली न रेमाते तां विहाय महीभृतः । स्वभावसुकुमाराङ्गीं मार्कन्दस्येव मञ्जरीम् ॥ ४३ ॥ अथ तत्रैव सद्धर्मनरिनिद्धतपातकः । जीवदेव इति श्रेष्ठी बभूव वणिजां पतिः ॥ ४४ ॥ नार्थानां बहुभेदानां संङ्ख्यानं यस्य वेश्मनि । विज्ञातं वाग्विलासे वाँ संप्रकाशे महाकवेः ॥ ४५ ॥ पूजया जिननाथनामतिथीनां विहाय तैः । दीनादिकृपया चापि यत्समोऽजनि नापरः ॥ ४६ ॥ असत्यवचनं लेभे जिह्वाग्रे यस्य नास्पदम् । मानसेवा महासत्यं दुराचारविजृम्भिणाम् ॥ ४७ ॥ निरन्तरसदाचारनीरधाराभिषेकतः । वृधे विदुषा येन शश्वत्सज्जनतालता ॥ ४८ ॥ सद्मानि येन जैनानि कारितानि विरेजिरे । सुधासितानि तुङ्गानि मूर्तिमन्ति यशांसि वा ॥ ४९ ॥ भोगभौमं स्वभोगेन धनदं धनसम्पदा । यो जिंगाय महाभागो याचकामरभूरुहः ॥ ५० ॥ जीवंज सेति विख्याता तस्यासीत्सहचारिणी । यथा ज्योत्स्ना शशाङ्कस्य दया संयमिनो यथा ॥ ५१ ॥ विशुद्ध भयपक्षा या राजहंसीव मानसम् । मुमोच तस्य न स्वच्छं गम्भीरच कदाचन ॥ ५२ ॥ १ रमेतेस्म । २ आम्रस्य । ३ अत्र वा इति शब्द इवार्थे । ४ याचकेभ्यः कल्पतरुः । ५ प्रिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102